तरणतालं गच्छामः |

तरणतालं गच्छामः |

5th Grade

10 Qs

quiz-placeholder

Similar activities

शब्दविश्व - पुल्लिङ्गम्

शब्दविश्व - पुल्लिङ्गम्

3rd Grade - Professional Development

11 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

चित्रोष्ट्रस्य कथा - प्रश्नावली

चित्रोष्ट्रस्य कथा - प्रश्नावली

3rd Grade - University

15 Qs

फलानि

फलानि

3rd - 5th Grade

10 Qs

तरणतालं गच्छामः |

तरणतालं गच्छामः |

Assessment

Quiz

World Languages

5th Grade

Easy

Created by

Deepali Alandkar

Used 2+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

अहं मनोहरः-----------|

अस्ति

स्तः

अस्मि

स्मः

2.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

Media Image

अहं---------- गच्छामि|

तरणतालं

विद्यालयम्

आपणम्

गृहम्

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

Media Image

स्नानागारे--------- जलम् अस्ति|

शीतम्

मधुरम्

उष्णम्

शीतोष्णं

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

तत्र-------------- मां तरणं शिक्षयति |

बालकः

मनुष्यः

प्रशिक्षकः

पिता

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

जनाः जलपानगृहे--------- अपि कुर्वन्ति|

नृत्यं

गायनं

वादनं

भोजनं

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निम्नलिखितेषु सर्वनामपदं किम् ?

रमा

एषः

एडकः

ऐणः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

अहं जलपानम् करोमि| अस्मिन् वाक्ये कर्मपदं किम् ?

अहं

जलपानम्

करोमि

वाक्ये

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?