14th chapter sanskrit 7th

14th chapter sanskrit 7th

7th Grade

10 Qs

quiz-placeholder

Similar activities

स्त्रीलिंग शब्दा:

स्त्रीलिंग शब्दा:

7th - 9th Grade

6 Qs

The Bhagavat Geeta भगवद्गीता

The Bhagavat Geeta भगवद्गीता

5th - 8th Grade

6 Qs

सङ्ख्यावाचकप्रश्ना: (एक, द्वि, त्रि, चतुर्)

सङ्ख्यावाचकप्रश्ना: (एक, द्वि, त्रि, चतुर्)

7th - 12th Grade

10 Qs

ADMISSION

ADMISSION

7th Grade

11 Qs

संस्कृतप्रवेश :

संस्कृतप्रवेश :

6th - 7th Grade

15 Qs

करकविभक्तिपरिचय:

करकविभक्तिपरिचय:

6th - 10th Grade

15 Qs

VII उद्यमेन हि सिध्यन्ति कार्याणि

VII उद्यमेन हि सिध्यन्ति कार्याणि

7th Grade

5 Qs

वृक्षः च हंसः च

वृक्षः च हंसः च

3rd Grade - University

15 Qs

14th chapter sanskrit 7th

14th chapter sanskrit 7th

Assessment

Quiz

World Languages

7th Grade

Hard

Created by

prafull dubey

Used 2+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"महती" शब्दस्य अर्थम् अस्ति।

महान

बड़ी

महज

मति

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मन्त्री किमर्थम् आगच्छति?

सेतुः

उद्घाट्नार्थम्

सेतुः उद्घाट्नार्थम्

भ्रमणार्थं

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

के सर्वकाराय धनं प्रयच्छन्ति?

पर्वतः

सेवकः

प्रजाः

जनः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

" कर्तृ " शब्दस्य तृतीया विभक्ति बहुवचनम्स्ति ।

कर्ता

कर्तृभिः

कर्तृभ्याम्

कर्तृ

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

" भ्रातृ " शब्दस्य षष्ठी विभक्ति द्विवचनम् अस्ति।

भ्रातुः

भ्रात्रोः

भ्रातृणाम्

भ्राता

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

" अभिनेतृ " पदस्य सप्तमी विभक्ति एकवचनम् अस्ति।

अभिनेतरि

अभिनेत्रोः

अभिनेतृषु

अभिनेता

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्याः महती जिज्ञासा वर्तते?

अनारिकायाः

अनुजायाः

पूर्णिमायाः

मम

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?