Anuvadah - संस्कृते अनुवादं कुरुत

Anuvadah - संस्कृते अनुवादं कुरुत

9th - 10th Grade

10 Qs

quiz-placeholder

Similar activities

बड़े घर की बेटी (पहले पृष्ठ)

बड़े घर की बेटी (पहले पृष्ठ)

9th - 10th Grade

10 Qs

तिरुक्कुरल् - सूक्तयः

तिरुक्कुरल् - सूक्तयः

10th Grade

12 Qs

अशुद्धिसंशोधनम्

अशुद्धिसंशोधनम्

10th Grade

15 Qs

काकी

काकी

10th Grade

13 Qs

काकी

काकी

9th - 12th Grade

10 Qs

संस्कृतम् प्रश्नावली

संस्कृतम् प्रश्नावली

2nd Grade - University

15 Qs

10Th Hindi Quiz : B.Kumarswamy, GHS karekatte. Channagiri tq

10Th Hindi Quiz : B.Kumarswamy, GHS karekatte. Channagiri tq

10th Grade

10 Qs

मीरा के पद

मीरा के पद

10th Grade

10 Qs

Anuvadah - संस्कृते अनुवादं कुरुत

Anuvadah - संस्कृते अनुवादं कुरुत

Assessment

Quiz

World Languages

9th - 10th Grade

Medium

Created by

Badri Narayanan

Used 9+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Mother cooks the food

मातः ओदनं पचति

माता भोजनं पचति

मात्रा भोजनं पचति

माता भोजनः पचति

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

You are climbing on the tree.

त्वं वृक्षं आरोहसि

त्वं वृक्षं आरोहति

त्वं वृक्षे तिष्ठति

त्वां वृक्षे गच्छति

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Stars are shining in the sky at the night

रात्रौ आकाशे ताराः शोभन्ते

रात्रौ आकाशं तारः शोभते

रात्रौ आकाशे ताराः शोभन्ति

दिने ताराः शोभन्ते

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

I have five fruits in my hand

मम हस्ते पञ्च फलानि सन्ति

मह्यं हस्ते पञ्च फलानि सन्ति

मया हस्ते फलानि सन्ति

मम फलानि पञ्च सन्ति

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

When will school reopen?

विद्यालयस्य उद्घाटनं कदा भविष्यति?

विद्यालयस्य उद्घाटनं कुत्र भविष्यति?

विद्यालयात् उद्घाटनं कदा भविष्यति?

विद्यालयस्य उद्घाटनं कदा अभवत्?

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Mukesh is a friend of Ganapathi.

मुकेशः गणपतेः मित्रम् अस्ति।

गणपतिः मुकेशस्य मित्रः अस्ति।

मुकेशः गणपतिः च मित्रौ स्तः।

मुकेशः गणपतेः मित्रः अस्ति।

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Both of you can do this work together.

युवां मिलित्वा कार्यं कुरुतम्।

युवां मिलित्वा कार्यं कुर्वन्तु

त्वं मिलित्वा कार्यं कुरु।

यूयं कार्यं मिलित्वा कुरुत

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?