विशेषण विशेष्य

विशेषण विशेष्य

6th - 8th Grade

6 Qs

quiz-placeholder

Similar activities

शुद्धम् उत्तरं चिनुत -

शुद्धम् उत्तरं चिनुत -

6th Grade

10 Qs

SANSKRIT BHASHA

SANSKRIT BHASHA

8th Grade

1 Qs

संस्कृतविज्ञानम्

संस्कृतविज्ञानम्

1st Grade - University

5 Qs

DigS

DigS

8th Grade

5 Qs

विशेषण विशेष्य

विशेषण विशेष्य

Assessment

Quiz

Education

6th - 8th Grade

Easy

Created by

Bhawani Negi

Used 2+ times

FREE Resource

6 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"एक: बालक: गृहम् गच्छति। " अत्र विशेषण पदम् किम् अस्ति?

एक:

बालक:

गृहम्

गच्छति

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

" सुन्दरम् पुष्पम् तत्र अस्ति " अस्मिन् वाक्ये विशेष्यपदम् किम् अस्ति?

सुन्दरम्

पुष्पम्

अत्र

अस्ति

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"नील: मयूर: हसति " अस्मिन् पदे विशेषणपदम् किम् अस्ति?

नील:

मयूर:

हसति

कोsपि न

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"श्वेत: अश्व: मार्गे धावति " अस्मिन् पदे विशेष्यपदम् किम् अस्ति?

श्वेत:

अश्व:

मार्गे

धावति

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"स्यूते सुंदराणि पुस्तकानि न सन्ति " अस्मिन् वाक्ये विशेष्यपदम् किम् अस्ति?

स्यूते

सुंदराणि

पुस्तकानि

सन्ति

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"त्रय: बालका : गृहम् गच्छन्ति । " वाक्ये विशेष्यपदम् किम् अस्ति?

त्रय:

बालका :

गृहम्

गच्छन्ति