जटायो: शौर्यम्

जटायो: शौर्यम्

9th Grade

5 Qs

quiz-placeholder

Similar activities

धातुरूप-प्रकरणम्

धातुरूप-प्रकरणम्

7th - 10th Grade

10 Qs

  संस्कृत अनुवाद

संस्कृत अनुवाद

9th Grade

10 Qs

Sanskrit Knowledge Test

Sanskrit Knowledge Test

6th - 10th Grade

10 Qs

भ्रान्तो बालः १

भ्रान्तो बालः १

9th Grade

10 Qs

चित्रवर्णनम्-ACTIVITY-1

चित्रवर्णनम्-ACTIVITY-1

5th - 10th Grade

5 Qs

स्वर्णकाक: ( कक्षा- नवमी ) SNS

स्वर्णकाक: ( कक्षा- नवमी ) SNS

9th Grade

10 Qs

CLASS-IX SANSKRIT

CLASS-IX SANSKRIT

9th Grade

10 Qs

CLASS 9 LESSON-2

CLASS 9 LESSON-2

9th Grade

10 Qs

जटायो: शौर्यम्

जटायो: शौर्यम्

Assessment

Quiz

Other

9th Grade

Medium

Created by

MEESHA VASHISTH

Used 4+ times

FREE Resource

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

प्रस्तुतोSयं पाठ्यांश: महर्षिवाल्मीकिविरचितम् "रामायणम्" इत्यस्य ग्रन्थस्य कस्मात् काण्डात् समुद्धृतो अस्ति?

युद्धकाण्डात्

अरण्यकाण्डात्

सुंदरकाण्डात्

लंकाकाण्डात्

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

अत्र जटायु - ____ युद्धस्य वर्णनम् अस्ति।

अहं न जानामि

जटायुः

रावणयोः

3.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

परञ्च कीदृशः रावणः तमेव अपसारयति?

अपरिवर्तित

परिवर्तित

मंगल

अच्छी

4.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

व्रणी अर्थात्?

कमज़ोर

चुस्त

विशाल

घाव युक्त

5.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

'सः सीतापहरणे निरतं रावणं तस्मात् निन्द्यकर्मण: निवृत्यर्थं प्रबोधयति।' अत्र कर्तृ - पदं किम्?

सीता

जटायु

रावण

उपरोक्त कोई नहीं