लक्ष्यनिर्धारणस्य महत्त्वम्

लक्ष्यनिर्धारणस्य महत्त्वम्

7th Grade

10 Qs

quiz-placeholder

Similar activities

चतुरः अध्यापकः_7th

चतुरः अध्यापकः_7th

6th Grade - University

10 Qs

संस्कृतप्रवेश :

संस्कृतप्रवेश :

6th - 7th Grade

15 Qs

Vyayama sada pathya

Vyayama sada pathya

7th - 10th Grade

10 Qs

REVISION OF LS 3 &4 SKT-7

REVISION OF LS 3 &4 SKT-7

7th Grade

15 Qs

करकविभक्तिपरिचय:

करकविभक्तिपरिचय:

6th - 10th Grade

15 Qs

किम् शब्दप्रयोगः

किम् शब्दप्रयोगः

6th - 8th Grade

10 Qs

वृक्षः च हंसः च

वृक्षः च हंसः च

3rd Grade - University

15 Qs

विश्वबन्धुत्वम्

विश्वबन्धुत्वम्

7th Grade

11 Qs

लक्ष्यनिर्धारणस्य महत्त्वम्

लक्ष्यनिर्धारणस्य महत्त्वम्

Assessment

Quiz

World Languages

7th Grade

Hard

Created by

nimisha moghe

Used 2+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

'परीक्षितुम्' पदे क: प्रत्यय: प्रयुक्त: ?

कत्वा

तुमुन्

ल्यप्

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

'गुर्वादेश:' इति पदस्य सन्धिविच्छेदं किमस्ती ?

गुरु + आदेश:

गुर्वा + देश:

गुरु: + आदेश:

3.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

'चटकाया:' इति पदे का विभक्ति अस्ति ?

षष्ठी

चतुर्थी

पंचमी

4.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

'नेत्रम्' इति पदाय पाठे किम् अन्यत् पदं प्रयुक्तम् ?

वेधाय

लक्ष्यम्

अक्षि

5.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

'ते सर्वे वृक्षं , शाखा: पत्राणी च पश्यन्ति l' अत्र 'ते' पदं कस्मै प्रयुक्तम् ?

भीमाय

पत्रेभ्य:

शिष्येभ्य:

6.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

प्रश्ननिर्माणं कुरुत -


शिष्या: आश्रमे शिक्षाम् अधिगच्छन्ति l

का

क:

कुत्रं

7.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

अहं तु वृक्षस्य शाखा: पश्यामि l

कं

कस्य

का

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?