अहमपि विद्यालयं गमिष्यामि

अहमपि विद्यालयं गमिष्यामि

7th Grade

11 Qs

quiz-placeholder

Similar activities

sanskrit class 7th Chapter 8, 9  class test

sanskrit class 7th Chapter 8, 9 class test

7th Grade

15 Qs

अशुद्धिशोधनम्

अशुद्धिशोधनम्

7th Grade

10 Qs

विभक्तिरूपाणि

विभक्तिरूपाणि

6th - 8th Grade

15 Qs

संधि

संधि

6th - 8th Grade

10 Qs

vilom

vilom

7th Grade

7 Qs

अहमपि विद्यालयं गमिष्यामि

अहमपि विद्यालयं गमिष्यामि

Assessment

Quiz

Other

7th Grade

Medium

Created by

SHATRUGHNA TIWARI

Used 38+ times

FREE Resource

AI

Enhance your content

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

11 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"प्रतिवेशिनी" इति शब्दस्य अर्थः अस्ति -

मामा

चाची

पड़ोसन

मौसी

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"मातुल गृहम्" इति शब्दस्य अर्थः अस्ति-

मामा का घर

बुआ का घर

मौसी का घर

पड़ोसिन का घर

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गिरिजायाः सेविकया सह कति वर्षीया बालिका आसीत् ?

अष्ट वर्षीया

दश वर्षीया

पञ्च वर्षीया

षट् वर्षीया

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सर्वेषां बालकानां सर्वासां बालिकानां मौलिकः अधिकारः कः ?

कार्यम्

भोजनम्

शिक्षा

भ्रमणम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"महार्घताकाले" इति शब्दस्य अर्थः कः ?

भीड़-भाड़ के समय में

चलचित्र देखने के समय में

दर्शन के समय में

महँगाई के समय में

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सर्वकारेण शिक्षायाः मौलिक अधिकारस्य घोषणा कदा कृता ?

2008 तमे वर्षे

2009 तमे वर्षे

2010 तमे वर्षे

2011 तमे वर्षे

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कतिवर्षीया- बालकानां कृते सर्वकरेण निःशुल्कं शिक्षायाः व्यवस्था कृता ?

पञ्च वर्षेभ्यः आरभ्य चतुर्दशवर्ष पर्यन्तम्

षड् वर्षेभ्यः आरभ्य चतुर्दशवर्ष पर्यन्तम्

षड् वर्षेभ्यः आरभ्य अष्टादश वर्ष पर्यन्तम्

अष्ट वर्षेभ्यः आरभ्य चतुर्दशवर्ष पर्यन्तम्

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?