कक्षा-7 पाठ -7 अनुशासनम्

कक्षा-7 पाठ -7 अनुशासनम्

7th Grade

10 Qs

quiz-placeholder

Similar activities

कक्षा -7 अध्याय 1- ( अहं वृक्षः अस्मि )

कक्षा -7 अध्याय 1- ( अहं वृक्षः अस्मि )

7th Grade

10 Qs

संस्कृतम् प्रश्नावली

संस्कृतम् प्रश्नावली

2nd Grade - University

15 Qs

वृक्षः च हंसः च

वृक्षः च हंसः च

3rd Grade - University

15 Qs

संस्कृतप्रवेश :

संस्कृतप्रवेश :

6th - 7th Grade

15 Qs

कक्षा -7 पाठ-4 गृध्रमार्जारः कथा

कक्षा -7 पाठ-4 गृध्रमार्जारः कथा

7th Grade

10 Qs

किम्,कुत्र,कदा,कति,क:,का

किम्,कुत्र,कदा,कति,क:,का

7th - 10th Grade

15 Qs

संस्कृत ( कक्षा - 7 )

संस्कृत ( कक्षा - 7 )

7th Grade

15 Qs

Sanskrit Day Quiz

Sanskrit Day Quiz

7th - 10th Grade

10 Qs

कक्षा-7 पाठ -7 अनुशासनम्

कक्षा-7 पाठ -7 अनुशासनम्

Assessment

Quiz

World Languages

7th Grade

Medium

Created by

Satvinder Luthra

Used 4+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कः अनुशासनस्य विषये वदति ?

अक्षयः

शिक्षकः

छात्रः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विद्यालयस्य कस्य नियमान् पालयत् ?

गृहस्य

अनुशासनस्य

अध्यापकस्य

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

यूयं केषां सम्मानं कुरुत ?

छात्राणाम्

मानवानाम्

अध्यापकानाम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वयं कदा गृहकार्यं करवाम ?

असमये

प्रातःकाले

समये

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"अहं कांश्चित् नियमान् वदामि " एतत् वाक्यं कः वदति ?

शिक्षकः

शुभ्रा

अक्षयः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

किम् जीवनस्य आधारशिला अस्ति ?

प्रमादम्

अध्ययनम्

अनुशासनम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

काः नृत्यन्त्तु ?

ताः

ते

सा

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?