6- sanskrit

6- sanskrit

Assessment

Quiz

English

6th Grade

Medium

Created by

Jyotsna Malik

Used 4+ times

FREE Resource

Student preview

quiz-placeholder

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एषः समुद्रतटः। अत्र जनाः पर्यटनाय आगच्छन्ति। केचन तरङ्गै क्रीडन्ति। केचन च नौकाभिः जलविहारं कुर्वन्ति। तेषु केचन कन्दुकेन क्रीडन्ति। बालिका: बालकाः च बालुकाभिः बालुकागृह रचयन्ति। मध्ये मध्ये तरङ्गाः बालुकागृहं प्रवाहयन्ति। एषा क्रीडा प्रचलति एव।


(क) एषः कः?

1. समुद्रतटः

2. वृक्ष:

:

3. नारिकेलम

4. जना

4. जना

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एषः समुद्रतटः। अत्र जनाः पर्यटनाय आगच्छन्ति। केचन तरङ्गै क्रीडन्ति। केचन च नौकाभिः जलविहारं कुर्वन्ति। तेषु केचन कन्दुकेन क्रीडन्ति। बालिका: बालकाः च बालुकाभिः बालुकागृह रचयन्ति। मध्ये मध्ये तरङ्गाः बालुकागृहं प्रवाहयन्ति। एषा क्रीडा प्रचलति एव।


(ख) जनाः अत्र किमर्थम् आगच्छन्ति?

1. भ्रमण

2. जनाय

3. विश्रामाय

पर्यटनाय

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एषः समुद्रतटः। अत्र जनाः पर्यटनाय आगच्छन्ति। केचन तरङ्गै क्रीडन्ति। केचन च नौकाभिः जलविहारं कुर्वन्ति। तेषु केचन कन्दुकेन क्रीडन्ति। बालिका: बालकाः च बालुकाभिः बालुकागृह रचयन्ति। मध्ये मध्ये तरङ्गाः बालुकागृहं प्रवाहयन्ति। एषा क्रीडा प्रचलति एव।


(ग) बालकाः किम् रचयन्ति?

1. बालुकागृहम्

2. पूजागृहम

3. स्नान गृहम्

4. न कोsपि

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एषः समुद्रतटः। अत्र जनाः पर्यटनाय आगच्छन्ति। केचन तरङ्गै क्रीडन्ति। केचन च नौकाभिः जलविहारं कुर्वन्ति। तेषु केचन कन्दुकेन क्रीडन्ति। बालिका: बालकाः च बालुकाभिः बालुकागृह रचयन्ति। मध्ये मध्ये तरङ्गाः बालुकागृहं प्रवाहयन्ति। एषा क्रीडा प्रचलति एव।


(घ) के बालुकागृहं प्रवाहयन्ति?

1. तरङ्गाः

2. नदी:

3. जना:

4. न कोsपि

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एषः समुद्रतटः। अत्र जनाः पर्यटनाय आगच्छन्ति। केचन तरङ्गै क्रीडन्ति। केचन च नौकाभिः जलविहारं कुर्वन्ति। तेषु केचन कन्दुकेन क्रीडन्ति। बालिका: बालकाः च बालुकाभिः बालुकागृह रचयन्ति। मध्ये मध्ये तरङ्गाः बालुकागृहं प्रवाहयन्ति। एषा क्रीडा प्रचलति एव।


(ड).‘कन्दुकेन’ शब्दस्य अर्थं किम् भवति ?

1. खिलौना

2. कार्य

3. कूपी

4. कनक