सन्धि-प्रकरणम्

सन्धि-प्रकरणम्

7th - 10th Grade

11 Qs

quiz-placeholder

Similar activities

गुण सन्धि:

गुण सन्धि:

7th Grade

10 Qs

CLASS-VIII SANSKRIT-CHAPTER-3 & 4

CLASS-VIII SANSKRIT-CHAPTER-3 & 4

8th Grade

15 Qs

गोदोहनम् २

गोदोहनम् २

9th Grade

10 Qs

संधि

संधि

9th - 10th Grade

10 Qs

10th Sanskrit Grammar Practice

10th Sanskrit Grammar Practice

10th Grade

16 Qs

बिलस्य वाणी कदापि मे श्रुता २

बिलस्य वाणी कदापि मे श्रुता २

8th Grade

10 Qs

CLASS-VII SANSKRIT CHAPTER-3

CLASS-VII SANSKRIT CHAPTER-3

7th Grade

10 Qs

संस्कृतम् अभ्यासः (अष्टमी कक्षा)

संस्कृतम् अभ्यासः (अष्टमी कक्षा)

8th Grade

15 Qs

सन्धि-प्रकरणम्

सन्धि-प्रकरणम्

Assessment

Quiz

Other

7th - 10th Grade

Medium

Created by

Babbal Luthra

Used 1+ times

FREE Resource

11 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

रेखाङ्कितपदानां सन्धिं कुरुत-

तत्र रमणीयं भो + अनं अस्ति।

भोअनं

भोनं

भवनं

भावनं

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

उचितम पदम चित्वा

सभायाम् कवी आगतौ।

कवि + आगतौ

कवि + अगतौ

कवी + अगतौ

कवी + आगतौ

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

रेखाङ्कितपदानां सन्धिच्छेदं कुरुत-

अस्माकं कक्षायाः नायकः पुरुः अस्ति।

नाय + अकः

नै + अकः

नाय् + अकः

ने + अक:

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

रेखाङ्कितपदानां सन्धिच्छेदं कुरुत-

वनेषु बहवः मुनीन्द्राः वसन्ति।

मुनि + न्द्राः

मुनि + ईन्द्राः

मुनी + इन्द्राः

मुनि + इन्द्राः

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

रेखाङ्कितपदानां सन्धिं कुरुत-

हरिद्वारे अनेके देव + आलयाः सन्ति।

देवालयाः

देवलयाः

देवालयः

देवालया

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

रेखाङ्कितपदानां सन्धिं कुरुत-

सूर्य + उदये तमः नश्यति।

सूदये

सूर्योदये

सूर्युदये

सूर्योदये

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

रेखाङ्कितपदानां सन्धिं कुरुत-

यथा रोचते तथा + एव कुरुत।

तथोव

तथैव

तथेव

तथौव

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?