8 संसारसागरस्य नायकाः

8 संसारसागरस्य नायकाः

8th Grade

12 Qs

quiz-placeholder

Similar activities

संसारसागरस्य नायका:

संसारसागरस्य नायका:

8th Grade

10 Qs

11 सावित्री बाई फुले

11 सावित्री बाई फुले

8th Grade

10 Qs

समवायः हि दुर्जयः

समवायः हि दुर्जयः

7th - 8th Grade

7 Qs

सप्तककाराः

सप्तककाराः

KG - Professional Development

16 Qs

अशुद्धि संशोधन (II Term)

अशुद्धि संशोधन (II Term)

8th Grade

10 Qs

LAAKH KI CHUDIYAAN

LAAKH KI CHUDIYAAN

8th Grade

15 Qs

Netaji Ka Chashma

Netaji Ka Chashma

8th - 10th Grade

10 Qs

संसारसागरस्य नायकाः

संसारसागरस्य नायकाः

8th Grade

11 Qs

8 संसारसागरस्य नायकाः

8 संसारसागरस्य नायकाः

Assessment

Quiz

Other

8th Grade

Hard

Created by

Anju Sachdeva

Used 43+ times

FREE Resource

12 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गजधराः …………………. प्रस्तुवन्ति स्म।

योजना

योजनम्

योजनाम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ते भाविव्ययम् …………………. स्म।

निभालयत्ति,

सगृह्णन्ति

आकलयन्ति

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गजधराः के आसन्?

वास्तुकाराः

कुम्भकारः

स्वर्णकारा:

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

के शिल्पिरूपेण न समादृता: भवन्ति?

गजधर:

गजधरा:

नायकाः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पर्यायपदं चित्वा लिखत-अधुना

कदा

इदनीम्

इदानीम्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ते लौहयष्टि …………………. गृहीत्वा चलन्ति स्म।

हस्तं

हस्ते

हस्तेन

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘पुरा ते बहुप्रथिताः आसन्।’ अत्र अव्ययपदं किं?

ते

बहुप्रथिताः

आसन्

पुरा

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?