Grammar

Grammar

8th Grade

7 Qs

Student preview

quiz-placeholder

Similar activities

श्रुतिसम भिन्नार्थक

श्रुतिसम भिन्नार्थक

4th - 10th Grade

10 Qs

प्रथम स्तरीय संस्कृत क्विज़

प्रथम स्तरीय संस्कृत क्विज़

4th - 10th Grade

10 Qs

Hindi

Hindi

8th Grade

3 Qs

Grammar

Grammar

Assessment

Quiz

Created by

Karthik Raghav

Arts

8th Grade

2 plays

Medium

7 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

उचित कारकपदम् उपयुज्य रिक्तस्थनानि पूरयत-

अंबा ................ प्रति गच्छति।

आपणाय

आपणम्

आपणस्य

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

उचित कारकपदम् उपयुज्य रिक्तस्थनानि पूरयत-

...............उभयतः वृक्षाः भवन्ति।

कलाशालाम्

कलाशाला

कलाशालया

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

चेन्नई ..............परितः जलम् अस्ति।

नगरात्

नगरे

नगरम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ते ................ लिखतः ।

बालकौ

बालिके

बालिकाः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

संख्यापदैः पूरयत-

षष् - तृतीया विभक्तिः

षड्भ्यः

षड्भिः

षड्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

संख्या पदैः पूरयत-

दशन् - सप्तमी विभक्तिः

दशसु

दशानाम्

दशभ्यः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

संख्या पदैः पूरयत-

अष्ट - षष्ठी विभक्तिः

षट्

षट्सु

षण्णाम्