9th Lesson 5 - suktimauktikam

9th Lesson 5 - suktimauktikam

9th Grade

8 Qs

quiz-placeholder

Similar activities

Sookthi moukthikam

Sookthi moukthikam

9th - 10th Grade

10 Qs

विभक्ति-प्रयोगाभ्यासः

विभक्ति-प्रयोगाभ्यासः

5th - 9th Grade

10 Qs

स्वर्ण काक : , गोदोहनं , कल्पतरु , भारतीवसंतगीति ( संस्कृत )

स्वर्ण काक : , गोदोहनं , कल्पतरु , भारतीवसंतगीति ( संस्कृत )

9th Grade

10 Qs

ch gillu

ch gillu

9th Grade

10 Qs

Vaskyansh

Vaskyansh

8th - 12th Grade

10 Qs

स्वर्णकाकः - 1

स्वर्णकाकः - 1

9th Grade

10 Qs

भ्रान्तो बालः

भ्रान्तो बालः

9th Grade

6 Qs

Sanskrit simple questions

Sanskrit simple questions

9th Grade

12 Qs

9th Lesson 5 - suktimauktikam

9th Lesson 5 - suktimauktikam

Assessment

Quiz

World Languages

9th Grade

Hard

Created by

7525 M

Used 1+ times

FREE Resource

8 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

जीवने किं आगच्छति गच्छति च ?

वृत्तम्

वित्तम्

क्षीणः

अक्षिणः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

किं श्रुत्वा अवधार्यताम् ?

परेषां

धर्म सर्वस्वं

परोपकारः

समाचरेत्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कुत्र दरिद्रता न भवेत् ?

कार्ये

चलने

धने

वचने

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वृक्षाः किं न खादन्ति ?

जलं

फ़लानि

पत्राणि

शाखाः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पुरुषैः केषु प्रयत्नः कर्तव्यः ?

नरेषु

अगुणेषु

गुणेषु

कर्तव्येषु

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

केषां मैत्री आरम्भ गुर्वी भवति ?

खलजनानां

सज्जनानां

मुनीनां

साधूनां

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

हानिः केषां भवति ?

सागराणां

तडागानां

सरोवराणां

मीनानां

8.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निर्गुणाः प्राप्य गुणाः किं भवति ?

गुणाः

निर्गुणाः

नद्यः

दोषाः