9th Lesson 5 - suktimauktikam

9th Lesson 5 - suktimauktikam

9th Grade

8 Qs

quiz-placeholder

Similar activities

Kaamchor-Quiz

Kaamchor-Quiz

7th - 10th Grade

10 Qs

Vakyansh ke liye ek shabd - for grade7-8

Vakyansh ke liye ek shabd - for grade7-8

5th - 10th Grade

7 Qs

संस्कृत

संस्कृत

9th Grade

10 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

रसप्रश्नाः - बालोत्सवः(अभ्यासः)

रसप्रश्नाः - बालोत्सवः(अभ्यासः)

6th - 12th Grade

8 Qs

हलन्त शब्दरूपाणि

हलन्त शब्दरूपाणि

9th - 12th Grade

6 Qs

Muhavare

Muhavare

6th - 10th Grade

11 Qs

IX समासः

IX समासः

9th - 10th Grade

5 Qs

9th Lesson 5 - suktimauktikam

9th Lesson 5 - suktimauktikam

Assessment

Quiz

World Languages

9th Grade

Hard

Created by

7525 M

Used 1+ times

FREE Resource

8 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

जीवने किं आगच्छति गच्छति च ?

वृत्तम्

वित्तम्

क्षीणः

अक्षिणः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

किं श्रुत्वा अवधार्यताम् ?

परेषां

धर्म सर्वस्वं

परोपकारः

समाचरेत्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कुत्र दरिद्रता न भवेत् ?

कार्ये

चलने

धने

वचने

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वृक्षाः किं न खादन्ति ?

जलं

फ़लानि

पत्राणि

शाखाः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पुरुषैः केषु प्रयत्नः कर्तव्यः ?

नरेषु

अगुणेषु

गुणेषु

कर्तव्येषु

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

केषां मैत्री आरम्भ गुर्वी भवति ?

खलजनानां

सज्जनानां

मुनीनां

साधूनां

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

हानिः केषां भवति ?

सागराणां

तडागानां

सरोवराणां

मीनानां

8.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निर्गुणाः प्राप्य गुणाः किं भवति ?

गुणाः

निर्गुणाः

नद्यः

दोषाः