NET - 25 UNIT - I

NET - 25 UNIT - I

Assessment

Quiz

Special Education

University

Medium

Created by

Amit Bhargava

Used 6+ times

FREE Resource

Student preview

quiz-placeholder

50 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कति वेदाः सन्ति , के च ते ?

ऋग्वेदः अथर्ववेदः , यजुर्वेदः , सामवेदः

सामवेदः, शुक्लयजुर्वेदः, अथर्ववेदः , ॠग्वेदः

यजुर्वेदः, ऋग्वेदः अथर्ववेदः , सामवेदः

ऋग्वेदः ,यजुर्वेदः , सामवेदः, अथर्ववेदः ,

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

" वेदत्रयी " इत्यस्य किं तात्पर्यम् ?

ऋक् , यजुः, सामश्च

यजुर्वेदः, अथर्ववेदः , ॠग्वेदः

अथर्ववेदः, ॠग्वेदः,सामवेदः

ॠक्, साम, अथर्वश्च

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वेदेषु कति स्वराः ? के च ते ?

अनुदात्तः उदात्तः, स्वरितश्च

स्वरितः , अद्योदात्तः, क्षैप्रः

जात्य, अवनिहित, स्वरितः

उदात्तः, अनुदात्तः, स्वरितश्व

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्राचीनतमः वेदः कः ?

यजुर्वेदः

सामवेदः

अथर्ववेदः

ऋग्वेदः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

" गोपथब्राह्मणम् " इति कस्य वेदस्य ब्राह्मण ग्रन्थः ?

सामवेदः

यजुर्वेदः

अथर्ववेदः

ऋग्वेदः

6.

MULTIPLE SELECT QUESTION

30 sec • 1 pt

" ऎतरेयब्राह्मणम् " इति कस्य वेदस्य ब्राह्मण ग्रन्थः

सामवेदः

ऋग्वेदः

अथर्ववेदः

यजुर्वेदः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"माता भूमि पुत्रोऽहं पृथिव्या" मन्त्रोऽयं कस्मिन् सूक्ते वर्तते ?

पुरुषसूक्ते

अग्निसूक्ते

नासदीयसूक्ते

पृथ्वीसूक्ते

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?