संस्कृत शब्दरूप धातुरूपाणि पुनरावृति

संस्कृत शब्दरूप धातुरूपाणि पुनरावृति

7th Grade

10 Qs

quiz-placeholder

Similar activities

Sanskrit

Sanskrit

7th Grade

10 Qs

मराठी - विभक्ति

मराठी - विभक्ति

7th - 8th Grade

15 Qs

Understanding Madhyam Purush

Understanding Madhyam Purush

5th Grade - University

15 Qs

Sarvanam सर्वनाम - 2

Sarvanam सर्वनाम - 2

3rd - 11th Grade

15 Qs

शब्दरूप​

शब्दरूप​

7th - 10th Grade

13 Qs

अस्मद् ,युष्मद् च सर्वनाम शब्द रूपाणि

अस्मद् ,युष्मद् च सर्वनाम शब्द रूपाणि

6th - 7th Grade

10 Qs

Spoken Sanskrit Quiz

Spoken Sanskrit Quiz

KG - Professional Development

10 Qs

Sanskrit

Sanskrit

6th - 8th Grade

10 Qs

संस्कृत शब्दरूप धातुरूपाणि पुनरावृति

संस्कृत शब्दरूप धातुरूपाणि पुनरावृति

Assessment

Quiz

Other

7th Grade

Hard

Created by

Nakshatra Yadav

Used 5+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

देव शब्दरूप षष्ठी विभक्ति: द्विवचनम्

देवः

देवैः

देवयोः

देवेषु

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

चल् धातुरूपाणि लोट्लकार : उत्तमपुरुष बहुवचनम्

चलाव

चलाम

चलतः

चलामि

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अस् धातुरूपाणि लोट् लकारः उत्तम पुरुष एकवचनम्

एधि

स्मः

सन्तु

असानि

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भव् धातुरूपाणि लट्‌ लकारे मध्यम् पुरुष द्विवचनम्

भवावः

अभवत्

भवामि

भवतः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

धाव् धातुरूपाणि लोट्‌लकारे प्रथम पुरुष द्विवचनम्

धावताम्

धावथः

धावानि

धावाम

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

लता शब्दरूपाणि पञ्चम विभक्ति: बहुवचनम्

लताः

लताभ्यः

लते

लतायाम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

फल शब्दरूपाणि सप्तमी विभक्ति: बहुवचनम्

फलाभ्याम्

फलस्य

फलेषु

फलैः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?