द्वन्द्व समासः

द्वन्द्व समासः

10th Grade

5 Qs

quiz-placeholder

Similar activities

व्यावहारिक व्याकरण

व्यावहारिक व्याकरण

8th - 10th Grade

10 Qs

SAMSKTITHA NANDINI-3 -2nd quiz

SAMSKTITHA NANDINI-3 -2nd quiz

10th Grade

10 Qs

बदला तो मैंने लिया था

बदला तो मैंने लिया था

5th Grade - Professional Development

10 Qs

मनुष्यता - 1

मनुष्यता - 1

10th Grade

10 Qs

संस्कृत प्रत्यय ( १० )

संस्कृत प्रत्यय ( १० )

10th Grade

10 Qs

इतरेतर द्वन्द्व समासः

इतरेतर द्वन्द्व समासः

10th Grade

10 Qs

Dhatu roop

Dhatu roop

6th Grade - Professional Development

9 Qs

Sanskrit Sentences

Sanskrit Sentences

5th - 12th Grade

10 Qs

द्वन्द्व समासः

द्वन्द्व समासः

Assessment

Quiz

World Languages

10th Grade

Easy

Created by

Kodandapani R

Used 1+ times

FREE Resource

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

रामलक्ष्मणौ

रामः च लक्ष्मणः च

रामलक्ष्मणः च

च राम च कृष्ण

लक्ष्मणः रामः

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

दोषगुणाः

दोषाः च गुणाः च

दोषः गुणः

च दोष गुणा

गुणा दोषाः च

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

मातापितरौ

माता च पिता च

पिता माता

च माता पिता

पितरौ माता

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

पार्वतीपरमेश्वरौ

पार्वती च परमेश्वरः च

परमेश्वराः च पार्वती

पार्वती परमेश्वरः

परमेश्वरौ पार्वती

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लतातरुगुल्माः

लताः च तरवः च गुल्माः च

लताः तरवः गुल्माः च

लताः गुल्माः च

च लताः च तरवः च गुल्माः