शब्दः  & क्रियापद आधारितः प्रश्नाः

शब्दः & क्रियापद आधारितः प्रश्नाः

9th Grade

18 Qs

quiz-placeholder

Similar activities

वाक्य( sentence)

वाक्य( sentence)

6th - 10th Grade

15 Qs

Sanskrit Class-IX Quiz

Sanskrit Class-IX Quiz

9th Grade

20 Qs

रसप्रश्नाः - category - 3 (Preliminary round)

रसप्रश्नाः - category - 3 (Preliminary round)

1st - 10th Grade

20 Qs

uppadvibhakti

uppadvibhakti

9th Grade

20 Qs

किम्,कुत्र,कदा,कति,क:,का

किम्,कुत्र,कदा,कति,क:,का

7th - 10th Grade

15 Qs

संस्कृतं #‌२

संस्कृतं #‌२

KG - Professional Development

16 Qs

संस्कृतम् प्रश्नावली

संस्कृतम् प्रश्नावली

2nd Grade - University

15 Qs

गिल्लू

गिल्लू

9th Grade

15 Qs

शब्दः  & क्रियापद आधारितः प्रश्नाः

शब्दः & क्रियापद आधारितः प्रश्नाः

Assessment

Quiz

World Languages

9th Grade

Medium

Created by

Karthik Raghav

Used 1+ times

FREE Resource

18 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

वयम् शुद्धजलम् ...............। ( पा(पिब्) )

अपिबन्

अपिबाम

अपिबत

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

माता अन्नम् .............। ( पच् )

अपचः

अपचाव

अपचत्

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

पण्डिताः सभायाम् ................। (वद् )

अवदत्

अवदन्

अवदत

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

अहं मम जन्मिने मम माता पितरं .................। ( नम् )

अनमम्

अनमताम्

अनमाम

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

आचार्यं दृष्ट्वा छात्राः "श्री गुरुभ्यो नमः " उक्त्वा नमस्कारं .......................। (कृ (कर्))

अकरोः

अकुर्वन्

अकरोत्

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

पुरा रावणः लङ्कायाम् ...............। ( अस् )

आसम्

आसीः

आसीत्

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कोराणा समये चिकित्यालये रुग्णाः ................. । ( अस् )

आसन्

आस्त

आस्म

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?