Satsang Diksha Quiz - 2

Satsang Diksha Quiz - 2

3rd - 8th Grade

10 Qs

quiz-placeholder

Similar activities

VUI HỌC THÁNH KINH: CHÚA NHẬT 4 MÙA PHỤC SINH - NĂM C

VUI HỌC THÁNH KINH: CHÚA NHẬT 4 MÙA PHỤC SINH - NĂM C

6th - 8th Grade

12 Qs

Sunday B.G. Iskcon Faridabad Session 8

Sunday B.G. Iskcon Faridabad Session 8

6th - 8th Grade

5 Qs

KUIS ATMA 1 KELAS 7

KUIS ATMA 1 KELAS 7

7th Grade

15 Qs

Đố vui khui quàaa

Đố vui khui quàaa

7th Grade

15 Qs

Satsang Diksha Quiz - 3

Satsang Diksha Quiz - 3

3rd - 8th Grade

10 Qs

Sloka 1_4

Sloka 1_4

1st - 8th Grade

10 Qs

YogijiMaharaj Jivancharitra - 2

YogijiMaharaj Jivancharitra - 2

5th - 9th Grade

15 Qs

LKS 6.1.2.1 MATERI PANCA SRADDHA K13

LKS 6.1.2.1 MATERI PANCA SRADDHA K13

6th Grade

10 Qs

Satsang Diksha Quiz - 2

Satsang Diksha Quiz - 2

Assessment

Quiz

Religious Studies

3rd - 8th Grade

Medium

Created by

Balika Sabha

Used 3+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Āgnāyāh pālane nityam -

sotsāham tat-paro dṛaḍhaha ।

Nirmānaha saralo yash-cha kuryāt tat-sangam ādarāt

- tathaiva Vachanāmṛutam ।

Guṇātīta-gurūṇām cha charitam bhāvatah paṭhet

- pūjanam Shankarasya cha ।

Gaṇesham Bhādra-shuklāyām chaturthyām pūjayet tathā

- parām dṛaḍhayitum hṛadi ।

Guruhareh samādeshāch chāturmāsye vratam charet

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Bhakteṣhu doṣha-dṛuṣhṭih syād -

- shankā yasya na vidyate ।

Vishvāsur buddhimān yash-cha kuryāt tat-sangam ādarāt

- avaguṇaika-bhāṣhakaha ।

Manasvī yo guru-drohī na cha tat-sangam ācharet

- mūrtīnām kurute Harehe ।

Satyā’hinsādi-dharmāṇām tasya sangam pari-tyajet

- kaumārye yauvane tathā ।

Ayogya-sparsha-dṛushyādyās-tyājyāh shakti-vināshakāhā

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Kāmā’sakto bhaved yo hi -

- sahasā karma nā’charet ।

Falādikam vichāryaiva vivekena tad ācharet

- striyo dṛushyāh kadāchana ।

Evam eva kudṛuṣhṭyā cha strībhir dṛushyā na pūruṣhāhā

- kṛutaghno loka-vanchakaha ।

Pākhaṇḍī kapaṭī yash-cha tasya sangam pari-tyajet

- tāpa-trayam upadravāhā ।

Kleshās-tathā vinashyeyur agnānam sanshayā bhayam

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Bālyād eva hi satsangam -

- deshāntaram gate’pi cha ।

Satsangam ādarāt tatra kuryān-niyama-pālanam

- kaumārye yauvane tathā ।

Ayogya-sparsha-dṛushyādyās-tyājyāh shakti-vināshakāhā

- yad-evā’gre bhaviṣhyati ।

Sarvam tan me hitāyaiva Swāminārāyaṇechchhayā

- kuryād bhaktim cha prārthanām ।

Kāryā prati-dinam pūjā pitroh panchānga-vandanā

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Upāsya-Sahajānanda -

- Haraye Parabrahmaṇe ।

Mūlā’kṣhara-Guṇātītānandāya Swāmine tathā

- prayatnatah pari-tyajet ।

Divasa-nidrayā nashyed upavāsātmakam tapaha

- sa-dharmām ācharet sadā ।

Dharmeṇa rahitām naiva bhaktim kuryāt kadāchana

- kriyā āgnā’nusārataha ।

Kriyā-bandhah kriyā-bhārah kriyāmānas-tato na hi

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Paramātmā Param Brahma -

- samprāpya dāsa-bhāvataha ।

Puruṣhottama-bhaktir hi muktir ātyantikī matā

- Swāminārāyaṇo Harihi ।

Siddhāntam sthāpayāmāsa hyakṣhara-Puruṣhottamam

- jagato nāsha-shīlatā ।

Svātmano nityatā chintyā sach-chid-ānanda-rūpatā

- sarva-doṣha-nivārakaha ।

Swāminārāyaṇah sākṣhād evam balam cha dhārayet

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Na kashchit kasyachit kuryād -

- Akṣhara-Puruṣhottamau ।

Jīvānām-īshvarāṇām cha muktis-tad-yogato bhavet

- sarvopari sadā Harihi ।

Mumukṣhūṇām vimokṣhāya prakaṭo vartate sadā

- droham dveṣham tathā janaha ।

Sevantām ādaram sarve sarvadaiva parasparam

- maitrī kāruṇyam eva cha ।

Sahana-shīlatā snehah sarva-janeṣhu vardhatām

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?