Satsang Diksha Quiz - 2

Satsang Diksha Quiz - 2

3rd - 8th Grade

10 Qs

quiz-placeholder

Similar activities

Ô chữ Lễ Chúa Giêsu Chịu Phép Rửa (Lc 3,15-16.21-22)

Ô chữ Lễ Chúa Giêsu Chịu Phép Rửa (Lc 3,15-16.21-22)

1st - 5th Grade

12 Qs

SMK Online 30 Agustus Grup B

SMK Online 30 Agustus Grup B

4th - 6th Grade

15 Qs

VUI HỌC THÁNH KINH: CHÚA NHẬT 28 MÙA THƯỜNG NIÊN - NĂM B

VUI HỌC THÁNH KINH: CHÚA NHẬT 28 MÙA THƯỜNG NIÊN - NĂM B

6th - 8th Grade

14 Qs

Bài test kinh Thánh

Bài test kinh Thánh

1st - 5th Grade

10 Qs

VUI HỌC THÁNH KINH: CHÚA NHẬT 6 MÙA THƯỜNG NIÊN - NĂM C

VUI HỌC THÁNH KINH: CHÚA NHẬT 6 MÙA THƯỜNG NIÊN - NĂM C

6th - 8th Grade

15 Qs

Giáo xứ Vĩnh Hiệp - Quiz

Giáo xứ Vĩnh Hiệp - Quiz

5th Grade

12 Qs

YogijiMaharaj Jivancharitra - 2

YogijiMaharaj Jivancharitra - 2

5th - 9th Grade

15 Qs

Tugas Doa sehari-Hari Agama Hindu

Tugas Doa sehari-Hari Agama Hindu

1st - 12th Grade

15 Qs

Satsang Diksha Quiz - 2

Satsang Diksha Quiz - 2

Assessment

Quiz

Religious Studies

3rd - 8th Grade

Medium

Created by

Balika Sabha

Used 3+ times

FREE Resource

AI

Enhance your content

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Āgnāyāh pālane nityam -

sotsāham tat-paro dṛaḍhaha ।

Nirmānaha saralo yash-cha kuryāt tat-sangam ādarāt

- tathaiva Vachanāmṛutam ।

Guṇātīta-gurūṇām cha charitam bhāvatah paṭhet

- pūjanam Shankarasya cha ।

Gaṇesham Bhādra-shuklāyām chaturthyām pūjayet tathā

- parām dṛaḍhayitum hṛadi ।

Guruhareh samādeshāch chāturmāsye vratam charet

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Bhakteṣhu doṣha-dṛuṣhṭih syād -

- shankā yasya na vidyate ।

Vishvāsur buddhimān yash-cha kuryāt tat-sangam ādarāt

- avaguṇaika-bhāṣhakaha ।

Manasvī yo guru-drohī na cha tat-sangam ācharet

- mūrtīnām kurute Harehe ।

Satyā’hinsādi-dharmāṇām tasya sangam pari-tyajet

- kaumārye yauvane tathā ।

Ayogya-sparsha-dṛushyādyās-tyājyāh shakti-vināshakāhā

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Kāmā’sakto bhaved yo hi -

- sahasā karma nā’charet ।

Falādikam vichāryaiva vivekena tad ācharet

- striyo dṛushyāh kadāchana ।

Evam eva kudṛuṣhṭyā cha strībhir dṛushyā na pūruṣhāhā

- kṛutaghno loka-vanchakaha ।

Pākhaṇḍī kapaṭī yash-cha tasya sangam pari-tyajet

- tāpa-trayam upadravāhā ।

Kleshās-tathā vinashyeyur agnānam sanshayā bhayam

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Bālyād eva hi satsangam -

- deshāntaram gate’pi cha ।

Satsangam ādarāt tatra kuryān-niyama-pālanam

- kaumārye yauvane tathā ।

Ayogya-sparsha-dṛushyādyās-tyājyāh shakti-vināshakāhā

- yad-evā’gre bhaviṣhyati ।

Sarvam tan me hitāyaiva Swāminārāyaṇechchhayā

- kuryād bhaktim cha prārthanām ।

Kāryā prati-dinam pūjā pitroh panchānga-vandanā

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Upāsya-Sahajānanda -

- Haraye Parabrahmaṇe ।

Mūlā’kṣhara-Guṇātītānandāya Swāmine tathā

- prayatnatah pari-tyajet ।

Divasa-nidrayā nashyed upavāsātmakam tapaha

- sa-dharmām ācharet sadā ।

Dharmeṇa rahitām naiva bhaktim kuryāt kadāchana

- kriyā āgnā’nusārataha ।

Kriyā-bandhah kriyā-bhārah kriyāmānas-tato na hi

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Paramātmā Param Brahma -

- samprāpya dāsa-bhāvataha ।

Puruṣhottama-bhaktir hi muktir ātyantikī matā

- Swāminārāyaṇo Harihi ।

Siddhāntam sthāpayāmāsa hyakṣhara-Puruṣhottamam

- jagato nāsha-shīlatā ।

Svātmano nityatā chintyā sach-chid-ānanda-rūpatā

- sarva-doṣha-nivārakaha ।

Swāminārāyaṇah sākṣhād evam balam cha dhārayet

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Na kashchit kasyachit kuryād -

- Akṣhara-Puruṣhottamau ।

Jīvānām-īshvarāṇām cha muktis-tad-yogato bhavet

- sarvopari sadā Harihi ।

Mumukṣhūṇām vimokṣhāya prakaṭo vartate sadā

- droham dveṣham tathā janaha ।

Sevantām ādaram sarve sarvadaiva parasparam

- maitrī kāruṇyam eva cha ।

Sahana-shīlatā snehah sarva-janeṣhu vardhatām

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?

Discover more resources for Religious Studies