sanskrit

sanskrit

7th Grade

9 Qs

quiz-placeholder

Similar activities

VII उद्यमेन हि सिध्यन्ति कार्याणि

VII उद्यमेन हि सिध्यन्ति कार्याणि

7th Grade

5 Qs

संस्कृत

संस्कृत

6th - 8th Grade

7 Qs

विद्यालयः |

विद्यालयः |

6th - 7th Grade

10 Qs

चतुरः अध्यापकः_7th

चतुरः अध्यापकः_7th

6th Grade - University

10 Qs

किम् शब्दप्रयोगः

किम् शब्दप्रयोगः

6th - 8th Grade

10 Qs

Days of the week

Days of the week

KG - University

8 Qs

Sanskrit - Animals 2

Sanskrit - Animals 2

4th - 7th Grade

12 Qs

Sanskrit - Animals 1+2

Sanskrit - Animals 1+2

4th - 7th Grade

14 Qs

sanskrit

sanskrit

Assessment

Quiz

World Languages

7th Grade

Hard

Created by

SATYAPRAKASH DAS

Used 2+ times

FREE Resource

9 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

कः बलवान् आसीत् ?

भल्लूकः

व्याघ्रः

सिंहः

हस्तिः

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

पशवः कस्मात् भीताः आसन् ?

व्याघ्रात्

विडालात्

मृगात्

सिंहात्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वनस्य राजा कः आसीत् ?

रामः

मनुष्यः

व्याघ्रः

सिंहः

4.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

केषां सङ्ख्य़ा न्यूनतरा अभवत् ?

मनुष्याणाम्

मानवानाम्

पशूनाम्

व्याघ्राणाम्

5.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

गुहायाः स्वामी कः आसीत् ?

सिंहः

व्याघ्रः

मृगः

शृगालः

6.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

एषा गुहा मम भविष्यति इति कः चिन्तयति ?

शृगालः

मृगः

व्याघ्रः

सिंहः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कः बुभुक्षितः आसीत् ?

शृगालः

मनुष्यः

श्यामः

सिंहः

8.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कः बुद्धिमान् आसीत् ?

सिंहः

गोपालः

शृगालः

हरिणः

9.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शृगालः गुहायाः समीपे किं अपश्यत् ?

भोजनपदार्थम्

व्याघ्रस्य पादचिह्नानि

हरिणस्य पादचिह्नानि

सिंहस्य पादचिह्नानि