कारक - विभक्ति -वचन -परिचयः

कारक - विभक्ति -वचन -परिचयः

6th - 7th Grade

6 Qs

quiz-placeholder

Similar activities

अव्यय शब्द

अव्यय शब्द

7th Grade

10 Qs

PUSHPOTSAVA

PUSHPOTSAVA

6th - 8th Grade

5 Qs

Sanskrit

Sanskrit

6th - 8th Grade

10 Qs

चत्वारि प्रियमित्राणि

चत्वारि प्रियमित्राणि

6th Grade

11 Qs

dhatu roop

dhatu roop

6th Grade

7 Qs

Sanskrit mock test for 6th

Sanskrit mock test for 6th

6th Grade

7 Qs

कारक - विभक्ति -वचन -परिचयः

कारक - विभक्ति -वचन -परिचयः

Assessment

Quiz

Other

6th - 7th Grade

Hard

Created by

Anju TGT

Used 4+ times

FREE Resource

AI

Enhance your content

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

6 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

__________ पत्राणि पतन्ति।

वृक्षात्

वृक्षस्य

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कर्मकारके का विभक्ति: भवति?

द्वितीया

तृतीया

चतुर्थी

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मोहनः अत्र अस्ति। इत्यत्र कः कर्ता?

अस्ति

अत्र

मोहनः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्मिन् कारके तृतीया विभक्तिः भवति?

अपादाने

करणे

सम्प्रदाने

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'मयूरः वने नृत्यति' - अत्र अधिकरणं किम्?

वने

मयूरः

नृत्यति

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रामः रावणं मारयति - इत्यत्र किम् कर्म?

मारयति

कर्म

रावणम्