भारतजनताअहम्

भारतजनताअहम्

8th Grade

7 Qs

quiz-placeholder

Similar activities

संस्कृतम् 2

संस्कृतम् 2

6th - 8th Grade

10 Qs

SANSKRIT QUIZ

SANSKRIT QUIZ

8th Grade

9 Qs

बिलस्य वाणी कदापि में न श्रुता

बिलस्य वाणी कदापि में न श्रुता

8th Grade

10 Qs

सदैव पुरतो निधेहि चरणम् ४

सदैव पुरतो निधेहि चरणम् ४

8th Grade

10 Qs

Samskritam (प्रश्नोत्तरी)

Samskritam (प्रश्नोत्तरी)

8th Grade - University

11 Qs

पाठ 4 शक्तेः महिमा

पाठ 4 शक्तेः महिमा

8th Grade

10 Qs

बिलस्य वाणी कदापि मे श्रुता

बिलस्य वाणी कदापि मे श्रुता

8th Grade

12 Qs

सन्धि

सन्धि

8th Grade

11 Qs

भारतजनताअहम्

भारतजनताअहम्

Assessment

Quiz

Other

8th Grade

Medium

Created by

Anju TGT

Used 8+ times

FREE Resource

7 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भारतजनता कीदृशी अस्ति?

संसारे

सुकुमारा

वसुन्धराम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'परिवारम्' इत्यस्य पदस्य कः पर्यायः वर्तते?

कुटुम्बकम्

प्रेयः

श्रेयः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भारत जनता कस्याम् आसक्ता वर्तते?

लोकक्रीडायाम्

अतिथीन्

वर्धे

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'उत्सवप्रियाअहम्' अत्र 'अहम्' पदं कस्मै आगतम्?

भारताय

जनतायै

भारतजनतायै

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्लोके 'मित्रता' पदस्य कः पर्यायः आगतः?

सहजा

प्रकृति

मैत्री

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'सबलताया' इत्यस्य पदस्य विपर्ययः किम्?

दुर्बलतायाः

दुर्बलता

दुर्बलः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भारतस्य जनता _________कुटुम्ब मन्यते।

वसुन्धराम्

सुविवेका

उभयम्