संस्कृतम् अभ्यासः (सप्तमी कक्षा)

संस्कृतम् अभ्यासः (सप्तमी कक्षा)

7th Grade

15 Qs

quiz-placeholder

Similar activities

veer kuwanr sing

veer kuwanr sing

7th Grade

10 Qs

Gdyansh 5

Gdyansh 5

5th - 7th Grade

10 Qs

वाक्य विचार

वाक्य विचार

7th - 8th Grade

13 Qs

Sangharsh ka kaaran

Sangharsh ka kaaran

7th Grade

10 Qs

शब्द-विचार

शब्द-विचार

7th - 10th Grade

20 Qs

Jaisa Khaye Ann

Jaisa Khaye Ann

7th - 9th Grade

16 Qs

हिन्दी   (विलोम शब्द)

हिन्दी (विलोम शब्द)

7th Grade

10 Qs

दुर्बुद्धिः विनश्यति

दुर्बुद्धिः विनश्यति

7th Grade

15 Qs

संस्कृतम् अभ्यासः (सप्तमी कक्षा)

संस्कृतम् अभ्यासः (सप्तमी कक्षा)

Assessment

Quiz

Other

7th Grade

Practice Problem

Medium

Created by

Milanjit Mohanty

Used 87+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt




पृथिव्यां कति रत्नानि सन्ति?

एकम्

द्वे

त्रीणि

चत्वारि

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt




सर्वं कुत्र प्रतिष्ठितम्?

असत्ये

सत्ये

पृथिव्याम्

आकाशे

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘दुर्बुद्धि विनश्यति’ इयं कथा कस्मात् ग्रन्थात् उद्धृता अस्ति?

पञ्चतन्त्रम्

हितोपदेशः

महाभारतम्

रामायणम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘20’ एषा संख्या संस्कृते किं कथ्यते?

विंशतिः

त्रिंशत्

नवविंशतिः

पञ्चाशत्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

............. ऋतवः सन्ति। रिक्तस्थानं पूरयत-

द्वादश

त्रिंशत्

षड्

अष्टाविंशतिः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मैं सातवीं कक्षा में पढता हूँ। संस्कृतानुवादं कुरु-

अहं सप्तमी कक्षायां पठामि।

आवां सप्तमी कक्षायां पठामि।

वयं सप्तमी कक्षायां पठामि।

त्वं सप्तमी कक्षायां पठसि।

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt




कस्य भवने सर्वविधानि सुखसाधनानि आसन्?

कृष्णमूर्तेः

श्रीकण्ठस्य

उभयोः

एतेषु किमपि न

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?