संस्कृतम् अभ्यासः (सप्तमी कक्षा)

संस्कृतम् अभ्यासः (सप्तमी कक्षा)

7th Grade

15 Qs

quiz-placeholder

Similar activities

कारकाणि

कारकाणि

6th - 7th Grade

10 Qs

Sangharsh ka kaaran

Sangharsh ka kaaran

7th Grade

10 Qs

धातवः

धातवः

5th - 7th Grade

20 Qs

उपपद्  विभक्ति

उपपद् विभक्ति

7th Grade

10 Qs

Apoorv Anubhav

Apoorv Anubhav

7th Grade

10 Qs

शब्दरूप

शब्दरूप

7th Grade

10 Qs

संस्कृत प्रश्नावली -पाठ पर्यावरण महोत्सव:

संस्कृत प्रश्नावली -पाठ पर्यावरण महोत्सव:

7th Grade

10 Qs

अपूर्व अनुभव

अपूर्व अनुभव

7th Grade

12 Qs

संस्कृतम् अभ्यासः (सप्तमी कक्षा)

संस्कृतम् अभ्यासः (सप्तमी कक्षा)

Assessment

Quiz

Other

7th Grade

Medium

Created by

Milanjit Mohanty

Used 87+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt




पृथिव्यां कति रत्नानि सन्ति?

एकम्

द्वे

त्रीणि

चत्वारि

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt




सर्वं कुत्र प्रतिष्ठितम्?

असत्ये

सत्ये

पृथिव्याम्

आकाशे

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘दुर्बुद्धि विनश्यति’ इयं कथा कस्मात् ग्रन्थात् उद्धृता अस्ति?

पञ्चतन्त्रम्

हितोपदेशः

महाभारतम्

रामायणम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘20’ एषा संख्या संस्कृते किं कथ्यते?

विंशतिः

त्रिंशत्

नवविंशतिः

पञ्चाशत्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

............. ऋतवः सन्ति। रिक्तस्थानं पूरयत-

द्वादश

त्रिंशत्

षड्

अष्टाविंशतिः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मैं सातवीं कक्षा में पढता हूँ। संस्कृतानुवादं कुरु-

अहं सप्तमी कक्षायां पठामि।

आवां सप्तमी कक्षायां पठामि।

वयं सप्तमी कक्षायां पठामि।

त्वं सप्तमी कक्षायां पठसि।

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt




कस्य भवने सर्वविधानि सुखसाधनानि आसन्?

कृष्णमूर्तेः

श्रीकण्ठस्य

उभयोः

एतेषु किमपि न

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?