भारतीयविज्ञानम् - बहुविकल्पप्रश्ना: भाग:-२

Quiz
•
Education
•
10th Grade
•
Medium
Murari Tantry
Used 2+ times
FREE Resource
Student preview

19 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
१. वृत्तिः + न = वृत्तिर्न । अत्र एष: सन्धि: भवति।
विसर्गसन्धिः
श्चुत्वसन्धिः
जश्त्वसन्धिः
गुणसन्धिः
2.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
२. तत् + चेष्टया = तच्चेष्टया - अत्र एष: सन्धि: भवति।
विसर्गसन्धिः
जश्त्वसन्धिः
गुणसन्धिः
श्चुत्वसन्धिः
3.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
३. सूर्यात् + एव= सूर्यादेव - अत्र एष: सन्धि: भवति।
विसर्गसन्धिः
श्चुत्वसन्धिः
जश्त्वसन्धिः
गुणसन्धिः
4.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
४. “ विज्ञानप्रदर्शिनीं द्रष्टुं गच्छाम -” इति एतत् वाक्यं एषः वदति।
अरुन्धती
अनिरुद्धः
ध्रुवः
शङ्करशर्मा
5.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
५. " लीलावती इति ग्रन्थे बहवः विषयाः निरूपिताः खलु ?"-इति एतत् वाक्यं एषा वदत ।
ध्रुवः
अरुन्धती
अनिरुद्धः
शङ्करशर्मा
6.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
६. " लीलावती इति ग्रन्थे बहवः विषयाः निरूपिताः खलु '' ? इति एतत् वाक्यं अस्मिन् पाठे अस्ति ।
विवेकोदयः
भारतीयविज्ञानम्
भारतीयभावना
त्यागधनः
7.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
७. “विज्ञानप्रदर्शिनी द्रष्टुं गच्छाम’’ इति एतत् वाक्यम् अस्मिन् पाठे अस्त ।
विवेकोदयः
भारतीयविज्ञानम्
त्यागधनः
भारतीयभावना
Create a free account and access millions of resources
Popular Resources on Wayground
20 questions
Brand Labels

Quiz
•
5th - 12th Grade
10 questions
Ice Breaker Trivia: Food from Around the World

Quiz
•
3rd - 12th Grade
25 questions
Multiplication Facts

Quiz
•
5th Grade
20 questions
ELA Advisory Review

Quiz
•
7th Grade
15 questions
Subtracting Integers

Quiz
•
7th Grade
22 questions
Adding Integers

Quiz
•
6th Grade
10 questions
Multiplication and Division Unknowns

Quiz
•
3rd Grade
10 questions
Exploring Digital Citizenship Essentials

Interactive video
•
6th - 10th Grade