भारतीयविज्ञानम् - बहुविकल्पप्रश्ना: भाग:-२

भारतीयविज्ञानम् - बहुविकल्पप्रश्ना: भाग:-२

Assessment

Quiz

Education

10th Grade

Medium

Created by

Murari Tantry

Used 2+ times

FREE Resource

Student preview

quiz-placeholder

19 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

१. वृत्तिः + न = वृत्तिर्न । अत्र एष: सन्धि: भवति।

विसर्गसन्धिः

श्चुत्वसन्धिः

जश्त्वसन्धिः

गुणसन्धिः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

२. तत् + चेष्टया = तच्चेष्टया - अत्र एष: सन्धि: भवति।

विसर्गसन्धिः

जश्त्वसन्धिः

गुणसन्धिः

श्चुत्वसन्धिः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

३. सूर्यात् + एव= सूर्यादेव - अत्र एष: सन्धि: भवति।

विसर्गसन्धिः

श्चुत्वसन्धिः

जश्त्वसन्धिः

गुणसन्धिः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

४. “ विज्ञानप्रदर्शिनीं द्रष्टुं गच्छाम -” इति एतत् वाक्यं एषः वदति।

अरुन्धती

अनिरुद्धः

ध्रुवः

शङ्करशर्मा

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

५. " लीलावती इति ग्रन्थे बहवः विषयाः निरूपिताः खलु ?"-इति एतत् वाक्यं एषा वदत ।

ध्रुवः

अरुन्धती

अनिरुद्धः

शङ्करशर्मा

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

६. " लीलावती इति ग्रन्थे बहवः विषयाः निरूपिताः खलु '' ? इति एतत् वाक्यं अस्मिन् पाठे अस्ति ।

विवेकोदयः

भारतीयविज्ञानम्

भारतीयभावना

त्यागधनः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

७. “विज्ञानप्रदर्शिनी द्रष्टुं गच्छाम’’ इति एतत् वाक्यम् अस्मिन् पाठे अस्त ।

विवेकोदयः

भारतीयविज्ञानम्

त्यागधनः

भारतीयभावना

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?