निम्नांकितानि कथनानि ध्यानेन पठित्वा, सम्यक विकल्पस्य चयनं कुर्वन्तु -
1) पृथिव्यां पञ्च रत्नानि भवन्ति।
2) क्रुद्धः कूर्मः अवदत् - यूयं फलं खादत।
3) "करोति" इति क्रिया "कृ" धातोः उत्पन्नं अभवत् ।।
संस्कृत कक्षा - 7
Quiz
•
Other
•
7th Grade
•
Hard
SHATRUGHNA TIWARI
Used 12+ times
FREE Resource
40 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
2 mins • 1 pt
निम्नांकितानि कथनानि ध्यानेन पठित्वा, सम्यक विकल्पस्य चयनं कुर्वन्तु -
1) पृथिव्यां पञ्च रत्नानि भवन्ति।
2) क्रुद्धः कूर्मः अवदत् - यूयं फलं खादत।
3) "करोति" इति क्रिया "कृ" धातोः उत्पन्नं अभवत् ।।
केवलम् प्रथमं विकल्पं सत्यम् अस्ति।
कोSपि सत्यम् नास्ति।
केवलम् तृतीयं विकल्पम् सत्यम् अस्ति।
द्वितीयं तृतीयं च विकल्पम् सत्यम् अस्ति।
2.
MULTIPLE CHOICE QUESTION
1 min • 1 pt
मगधदेशे किम् नाम सरः आसीत् ?
फुल्लोत्पलम्
फुल्लुपलं
आनन्दवनं
कोSपि सत्यम् नास्ति।
3.
MULTIPLE CHOICE QUESTION
1 min • 1 pt
करोति पद में धातु है-
करी
क्री
कृ
क्रर्र
4.
MULTIPLE CHOICE QUESTION
1 min • 1 pt
सम्यक श्लोकस्य पङ्क्तिः चिनुत-
विस्मयो न हि कर्तव्यः ......................................
नासद्भिः किन्चिदाचरेत् |
बहुरत्ना वसुन्धरा |
सत्येन तपते रविः |
त्यक्तलज्जः सुखी भवेत् |
5.
MULTIPLE CHOICE QUESTION
1 min • 1 pt
नपुन्सकलिङ्गस्य शब्दस्य उचितं विकल्पं चिनुत -
वसुन्धरा
रविः
रत्नानि
सुखी
6.
MULTIPLE CHOICE QUESTION
1 min • 1 pt
तिष्ठति पद में धातु है-
तिष्ठ
तिस
तिष्ठति
स्था
7.
MULTIPLE CHOICE QUESTION
1 min • 1 pt
पश्यति पद में धातु है-
पश्य
दृश्
पश्यति
प
15 questions
Multiplication Facts
Quiz
•
4th Grade
25 questions
SS Combined Advisory Quiz
Quiz
•
6th - 8th Grade
40 questions
Week 4 Student In Class Practice Set
Quiz
•
9th - 12th Grade
40 questions
SOL: ILE DNA Tech, Gen, Evol 2025
Quiz
•
9th - 12th Grade
20 questions
NC Universities (R2H)
Quiz
•
9th - 12th Grade
15 questions
June Review Quiz
Quiz
•
Professional Development
20 questions
Congruent and Similar Triangles
Quiz
•
8th Grade
25 questions
Triangle Inequalities
Quiz
•
10th - 12th Grade
25 questions
SS Combined Advisory Quiz
Quiz
•
6th - 8th Grade
6 questions
Earth's energy budget and the greenhouse effect
Lesson
•
6th - 8th Grade
36 questions
SEA 7th Grade Week 3 Review FINAL 2025
Quiz
•
7th Grade
20 questions
Multiplying and Dividing Integers
Quiz
•
7th Grade
15 questions
Fast food
Quiz
•
7th Grade
10 questions
Area and Circumference of a Circle
Quiz
•
7th Grade