शुचिपर्यावरणम्

शुचिपर्यावरणम्

Assessment

Quiz

Created by

Anantraj Jain

Other

10th Grade

4 plays

Medium

Student preview

quiz-placeholder

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

1. "ध्वानम् " शब्दस्य अर्थं किं ?

वाहनम्

कुटिलं

ध्वनिम्

संगीतं

2.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

2. "भृशं" शब्दस्य अर्थं किं ?

न्यूनम्

अत्यधिकम्

केवलम्

मनोहरम्

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

3. "पयःपूरम् " शब्दस्य अर्थं किं ?

क्षीरं

दधी

जलाशयं

नदी

4.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

4. "दशनैः" शब्दस्य अर्थं किं ?

दन्तैः

भयंकरैः

दर्शनम्

दश संख्या

5.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

5. "अमुना" शब्दस्य अर्थं किं ?

अमृतं

अनेन

केन

साधनेन

6.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

6. "प्रस्तरम्" शब्दस्य अर्थं किं ?

शिला

पर्वत

निसर्गः

धातुः

7.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

7. "कान्तारे " शब्दस्य अर्थं किं ?

गृहे

वने

भूमौ

शालायाम्

Explore all questions with a free account

or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?