सन्धि-अभ्यासः

सन्धि-अभ्यासः

9th Grade

11 Qs

quiz-placeholder

Similar activities

HINDI GRAMMAR VISHESHAN

HINDI GRAMMAR VISHESHAN

7th - 9th Grade

10 Qs

Sanskrit 9th

Sanskrit 9th

9th Grade

11 Qs

व्याकरण-इयत्ता-९ वी.

व्याकरण-इयत्ता-९ वी.

9th Grade

10 Qs

संस्कृत

संस्कृत

9th Grade

10 Qs

Hindi basic Grammar - 02

Hindi basic Grammar - 02

7th - 10th Grade

10 Qs

Hindi - Revision

Hindi - Revision

8th - 9th Grade

11 Qs

Hindi - Vaachy

Hindi - Vaachy

8th - 10th Grade

8 Qs

सन्धि-अभ्यासः

सन्धि-अभ्यासः

Assessment

Quiz

World Languages

9th Grade

Medium

Created by

Laxmikanta U8

Used 2+ times

FREE Resource

11 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

सम्प्रति विद्यालये ग्रीष्मावकाशः चलति ।

ग्रीष्म + अवकाशः

ग्रीष्मे + अवकाशः

ग्रीष्म + आवकाशः

2.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

रामः वाक् + ईशः नाम्ना ज्ञायते ।

वाकीश

वागिशः

वागीशः

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

वसन्ते लसन्तीह सरसाः रसालाः ।

लसन्ती + इह

लसन्ति + इह

लसन्ति + ह

4.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

प्रातः सर्वदा सूर्योदयः भवति ।

सूर्य + उदयः

सूर्यो + उदयः

सूर्य + ओदयः

5.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

कलिन्द + आत्मजायाः सवानीरतीरे समीरः बहति ।

कलिन्दत्मजायाः

कलिन्द्यात्मजायाः

कलिन्दात्मजायाः

6.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

श्वः विद्यालये बार्षिक + उत्सवः भविष्यति ।

बार्षिक उत्सवः

बार्षिकोत्सवः

बार्षिकौत्सवः

7.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

मलयमारुतोचुम्बिते मञ्जुकुञ्जे निनादय नवीनां वीणाम् ।

मलयमारुत + उचुम्बिते

मलयमारुतो + चुम्बिते

मलयमारुतः + उचुम्बिते

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?