शुचि पर्यावरणम् ( कक्षा- दशमी )

शुचि पर्यावरणम् ( कक्षा- दशमी )

10th - 12th Grade

20 Qs

quiz-placeholder

Similar activities

संस्कृतं #१

संस्कृतं #१

6th Grade - Professional Development

16 Qs

शुचि पर्यावरणम् ( कक्षा- दशमी )

शुचि पर्यावरणम् ( कक्षा- दशमी )

Assessment

Quiz

Education

10th - 12th Grade

Hard

Created by

BASUDEB MISHRA

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समलम् ' - इत्यस्य किं विलोमपदं श्लोके प्रयुक्तम् ?
करणीयम्
निर्मलम्
धरातलम्
दूषितम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

’संसारे’ - इत्यर्थे किं पदं प्रयुक्तम् ?
जगति
भृशम्
भक्ष्यम्
जलम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पंक्ति: ' - इत्यर्थे किं पदं प्रयुक्तम् ?
मुञ्चति
वितरन्ती
संधावति
माला

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

’ध्वनिम्’ - इत्यस्य किं पर्यायपदम् अत्र प्रयुक्तम् ?
धूमम्
कठिनम्
ध्वानम्
मलिनम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गृह्णाति ' - इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
शकटी
मुञ्चति
वितरन्ती
संधावति

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

’धूम्रम्’ - इत्यस्य किं पर्यायपदम् अत्र प्रयुक्तम् ?
धूमम्
ध्वानम्
मलिनम्
कठिनम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

“निसर्ग:” - इत्यर्थे किं पदम् अत्र प्रयुक्तम् ?
मन:
अन्त:
पंक्ति:
प्रकृति:

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?