AARYABAT

AARYABAT

8th Grade

15 Qs

quiz-placeholder

Similar activities

Sanskrit - UTTARAKHAND STATE - EK BHARAT SHRESHT BHARAT

Sanskrit - UTTARAKHAND STATE - EK BHARAT SHRESHT BHARAT

8th Grade - Professional Development

12 Qs

रसप्रश्नाः - category - 4 (Semi-Final round)

रसप्रश्नाः - category - 4 (Semi-Final round)

6th - 12th Grade

20 Qs

EIGHTH SANSKRIT

EIGHTH SANSKRIT

8th Grade

20 Qs

Sanskrit

Sanskrit

7th - 9th Grade

12 Qs

lat lakar

lat lakar

8th Grade

12 Qs

गीताया: महात्म्यम्

गीताया: महात्म्यम्

8th Grade

10 Qs

Grade 8 Hindi

Grade 8 Hindi

8th Grade

13 Qs

भारतीयाः नार्यः - क्विज़

भारतीयाः नार्यः - क्विज़

8th Grade

10 Qs

AARYABAT

AARYABAT

Assessment

Quiz

World Languages

8th Grade

Medium

Created by

Ujwala Kaware

Used 5+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

क) सूर्यः कस्यां दिशायाम् उदेति?

उतार्दिशयम

पूर्वदिशायाम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कः सुस्थापित: सिद्धांत?

सूर्याचलः पृथिवी च चला या स्वकीये अक्षे घूर्णति इति सम्प्रतं सुस्थापित: सिद्धान्तः।

आधुनिकैः वैज्ञानिकैः तस्मिन्, तस्य च सिद्धान्ते समादरः प्रकटितः।

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सूर्यग्रहणं कथं दृश्यते?

सूर्य परितः भ्रमन्त्याः पृथिव्याः चन्द्रस्य परिक्रमापथेन संयोगाद् ग्रहणं भवति।

पुथ्वीसूर्ययोः मध्ये समागतस्य चन्द्रस्य छायापातेन सूर्यग्रहणं दृश्यते।।

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

चन्द्रग्रहणं कथं भवति?

सूर्य परितः भ्रमन्त्याः पृथिव्याः चन्द्रस्य परिक्रमापथेन संयोगाद् ग्रहणं भवति।

पुथ्वीसूर्ययोः मध्ये समागतस्य चन्द्रस्य छायापातेन सूर्यग्रहणं दृश्यते।।

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रथमोपग्रहस्य नाम आर्यभटः इति कथं कृतम्?

आर्यभटस्य योगदानं गणितज्योतिषा संबद्धः वर्तते।

आधुनिकैः वैज्ञानिकैः तस्मिन्, तस्य च सिद्धान्ते समादरः प्रकटितः। अस्मादेव कारणाद् अस्माकं प्रथमोपग्रहस्य नाम आर्यभट इति कृतम्।

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशियां च ………………………. गच्छति।

अस्तं

पृथिवी,

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते ………………………. चन्द्रग्रहणं भवति।

यदा

तदा,

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?