IX समासः

IX समासः

9th - 10th Grade

5 Qs

quiz-placeholder

Similar activities

Sanskrit Day Quiz

Sanskrit Day Quiz

7th - 10th Grade

10 Qs

Matup Pratyaya

Matup Pratyaya

10th Grade

10 Qs

apathit gadyaansh

apathit gadyaansh

9th Grade

5 Qs

IX समासः

IX समासः

Assessment

Quiz

World Languages

9th - 10th Grade

Practice Problem

Medium

Created by

Usha R

Used 4+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

द्वन्द्वसमासे कस्य प्रयोगः भवति?

अपि

एव

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रविः च सूर्यः च आदित्यः च

रविसूर्यादित्याः

रविसूर्यादित्याः

रव्यादित्यसूर्याः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मृगः च मृगः च

मृगी

मृगाः

मृगौ

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

नगराणि

नगरः च नगरः च नगरः च

नगरं च नगरं च नगरं च

नगरौ च नगरं च

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

छात्राः

छात्रः च छात्रौ च

छात्राः च छात्रः च

छात्रा च छात्रा च