VI sambandh - sya  yaah

VI sambandh - sya yaah

6th Grade

8 Qs

quiz-placeholder

Similar activities

संस्कृत शब्दकोश प्रश्नोत्तरी

संस्कृत शब्दकोश प्रश्नोत्तरी

1st Grade - University

10 Qs

समुद्रतटः |

समुद्रतटः |

6th Grade

11 Qs

6 C , D

6 C , D

6th - 8th Grade

5 Qs

Sanskrit - बिलस्य वाणी न कदापि श्रुता

Sanskrit - बिलस्य वाणी न कदापि श्रुता

5th Grade - Professional Development

12 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

Word Wall

Word Wall

6th - 8th Grade

10 Qs

Indian Textile

Indian Textile

6th - 7th Grade

10 Qs

The Bhagavat Geeta भगवद्गीता

The Bhagavat Geeta भगवद्गीता

5th - 8th Grade

6 Qs

VI sambandh - sya  yaah

VI sambandh - sya yaah

Assessment

Quiz

World Languages

6th Grade

Hard

Created by

Usha R

Used 5+ times

FREE Resource

8 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्य पिता दशरथः आसीत्?

अर्जुनस्य

भीमस्य

कृष्णस्य

श्रीरामस्य

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पी. टी. उषा कस्य क्रीडिका(खिलाड़ी) अस्ति?

बैडमिन्टनस्य

धावनस्य

उच्चकूर्दनस्य

क्रिकेटस्य

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्याः पतिः मुकेशः अम्बानी अस्ति?

टीनायाः

ऐश्वर्यायाः

नीतायाः

सोनियायाः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्याः पिता राजा जनकः अस्ति?

सीतायाः

दुर्गायाः

पांचाल्याः

कौसल्यायाः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कौन सा शब्द संबंधकारक षष्ठी विभक्ति दर्शा रहा है?

सूर्यात्

लोकयानेन

वृक्षम्

अम्बायाः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अहं उत्तम ___________ वसामि। रिक्तस्थानं पूरयत। (रिक्तस्थान भरिए)

गृहम्

गृहे

गृहस्य

गृहात्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वाटिकायां पुष्पाणि सन्ति। ‘वाटिकायाम्’ शब्दे का विभक्तिः अस्ति? (वाटिकायाम्’ इस शब्द में कौन सी विभक्ति है?)

द्वितीया

तृतीया

षष्ठी

सप्तमी

8.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

खगाः आकाशे उड्ड्यन्ति। रेखांकित पदस्य विभक्तिं चिनुत। ( रेखांकित पद की विभक्ति चुनिए)

षष्ठी

सप्तमी

पञ्चमी

प्रथमा