शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-
ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।
Post mid exam class 7th (Sanskrit)
Quiz
•
Other
•
7th Grade
•
Medium
Kameshwar Sharma
Used 7+ times
FREE Resource
30 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-
ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।
आम्
न
2.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-
चक्रं प्रगतेः द्योतकम्।
आम्
न
3.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
अस्माकं ध्वजे कति वर्णाः सन्ति?
त्रय:
पञ्च
सप्त
नव
4.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।
कस्य
केन
का:
केषाम्
5.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
समुचितमेलनं कृत्वा लिखत-
त्रिवर्णध्वजस्य स्वीकरणं
शौर्यस्य त्यागस्य च सूचकः।
प्रगतेः न्यायस्य च प्रवर्तकम्।
22 जुलाई 1947 तमे वर्षे जातम्।
स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
6.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
अद्घत्वे शिक्षा अस्माकं कीदृश: अधिकार:?
मौलिक:
सामाजिकम्
ऐतिहासिकम्
सार्वजनिकम्
7.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
दर्शना कति गृहाणां कार्य करोति स्म?
पञ्च-षड्
सप्त-अष्ट
नव-दश
चत्वार-पञ्च
25 questions
Equations of Circles
Quiz
•
10th - 11th Grade
30 questions
Week 5 Memory Builder 1 (Multiplication and Division Facts)
Quiz
•
9th Grade
33 questions
Unit 3 Summative - Summer School: Immune System
Quiz
•
10th Grade
10 questions
Writing and Identifying Ratios Practice
Quiz
•
5th - 6th Grade
36 questions
Prime and Composite Numbers
Quiz
•
5th Grade
14 questions
Exterior and Interior angles of Polygons
Quiz
•
8th Grade
37 questions
Camp Re-cap Week 1 (no regression)
Quiz
•
9th - 12th Grade
46 questions
Biology Semester 1 Review
Quiz
•
10th Grade