Post mid exam class 7th (Sanskrit)

Post mid exam class 7th (Sanskrit)

7th Grade

30 Qs

quiz-placeholder

Similar activities

कक्षा सातवीं, संस्कृत पाठ चार

कक्षा सातवीं, संस्कृत पाठ चार

7th Grade

26 Qs

Post mid exam class 7th (Sanskrit)

Post mid exam class 7th (Sanskrit)

Assessment

Quiz

Other

7th Grade

Medium

Created by

Kameshwar Sharma

Used 7+ times

FREE Resource

30 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-

ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।

आम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-


चक्रं प्रगतेः द्योतकम्।

आम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अस्माकं ध्वजे कति वर्णाः सन्ति?

त्रय:

पञ्च

सप्त

नव

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।

कस्य

केन

का:

केषाम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समुचितमेलनं कृत्वा लिखत-


त्रिवर्णध्वजस्य स्वीकरणं

शौर्यस्य त्यागस्य च सूचकः।

प्रगतेः न्यायस्य च प्रवर्तकम्।

22 जुलाई 1947 तमे वर्षे जातम्।

स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अद्घत्वे शिक्षा अस्माकं कीदृश: अधिकार:?

मौलिक:

सामाजिकम्

ऐतिहासिकम्

सार्वजनिकम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

दर्शना कति गृहाणां कार्य करोति स्म?

पञ्च-षड्

सप्त-अष्ट

नव-दश

चत्वार-पञ्च

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?