श्रीकृष्णः सुदामा च

श्रीकृष्णः सुदामा च

8th Grade

10 Qs

quiz-placeholder

Similar activities

The Bhagavat Geeta भगवद्गीता

The Bhagavat Geeta भगवद्गीता

5th - 8th Grade

6 Qs

अहो कारुण्यं सिंहदम्पत्यो:

अहो कारुण्यं सिंहदम्पत्यो:

8th Grade

10 Qs

व्यर्थः मूर्खोपदेशः

व्यर्थः मूर्खोपदेशः

8th Grade

10 Qs

Days of the week

Days of the week

KG - University

8 Qs

अपठित गद्यांशं-1

अपठित गद्यांशं-1

7th - 8th Grade

10 Qs

lat lakar

lat lakar

8th Grade

12 Qs

भारत जनता अहम्

भारत जनता अहम्

8th Grade

8 Qs

सन्मित्रम्

सन्मित्रम्

8th Grade

10 Qs

श्रीकृष्णः सुदामा च

श्रीकृष्णः सुदामा च

Assessment

Quiz

World Languages

8th Grade

Easy

Created by

KASHI VISHWANATH

Used 23+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्रीकृष्णः कुत्र राज्यम् अकरोत् ?

द्वारिकायाम्

हस्तिनापुरे

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्रीकृष्णः सुदामा च के आस्ताम् ?

मित्रे

भ्रातरौ

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कः अतीव निर्धनः आसीत् ?

श्रीकृष्णः

सुदामा

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्याः हठेन सुदामा द्वारिकां गमनाय तत्परः अभवत् ?

स्वमातुः

स्वपत्न्युः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सुदाम्नः पत्नी कुतः तन्डुलान् आनयत् ?

विप्रस्य गृहात्

स्वगृहात्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

स्वमित्रस्य दुर्दशां दृष्ट्वा श्रीकृष्णस्य नेत्राभ्याम् कानि अपतन् ?

अश्रूणि

न किमपि

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"प्रासाद" इत्यस्य कः अर्थः ?

महल

घर

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?