Subhashitam 5,6,7&8

Subhashitam 5,6,7&8

10th Grade

10 Qs

quiz-placeholder

Similar activities

आद्यकृषकः पृथुवैन्यः

आद्यकृषकः पृथुवैन्यः

10th Grade

10 Qs

Sandhis 10th

Sandhis 10th

10th Grade

10 Qs

मासिक परीक्षा. जुलाई. कक्षा 10

मासिक परीक्षा. जुलाई. कक्षा 10

10th Grade

10 Qs

Subhashitam 5,6,7&8

Subhashitam 5,6,7&8

Assessment

Quiz

World Languages

10th Grade

Hard

Created by

Badri Narayanan

Used 6+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मनुष्याणां देहविनाशनाय कः भवति?

अग्निः

क्रोधः

महावृक्षः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समानशीलव्यसनेषु किं भवति?

शत्रुता

बलम्

सख्यम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कीदृशः वह्निः काष्ठं दहते?

काष्ठगतः स्थितः

पाकशालायां स्थितः

देहस्थितः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कः सेवितव्यः?

ज्ञानयुक्तः मनुष्यः

महावृक्षः

अयोग्यः पुरुषः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अश्वाः इत्यर्थे किं पदं प्रयुक्तम्?

तुरगाः

नागाः

गावः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कीदृशम् अक्षरं नास्ति?

अनौषधम्

निष्फलम्

अमन्त्रम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सत्पुरुषाः कथं वर्तन्ते?

महावृक्षाः इव

काष्ठगतः वह्निः इव

वायसाः इव

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?