सुभाषितानि कक्षा 7

सुभाषितानि कक्षा 7

7th Grade

20 Qs

quiz-placeholder

Similar activities

सर्वेभ्यः संस्कृत प्रश्नावली

सर्वेभ्यः संस्कृत प्रश्नावली

3rd Grade - University

15 Qs

वृक्षः च हंसः च

वृक्षः च हंसः च

3rd Grade - University

15 Qs

बालोत्सव रसप्रश्नः - अभ्यासः

बालोत्सव रसप्रश्नः - अभ्यासः

6th - 12th Grade

15 Qs

Class 7 Sanskrit Chapter 3 स्वावलम्बनम्

Class 7 Sanskrit Chapter 3 स्वावलम्बनम्

1st - 7th Grade

15 Qs

रसप्रश्नाः - category - 3 (Semi-Final round)

रसप्रश्नाः - category - 3 (Semi-Final round)

1st - 10th Grade

20 Qs

संस्कृतम्

संस्कृतम्

7th Grade

21 Qs

सातवीं संस्कृत प्रथम सत्रीय 2020

सातवीं संस्कृत प्रथम सत्रीय 2020

7th Grade

20 Qs

संस्कृतप्रवेश :

संस्कृतप्रवेश :

6th - 7th Grade

15 Qs

सुभाषितानि कक्षा 7

सुभाषितानि कक्षा 7

Assessment

Quiz

Education, World Languages, Special Education

7th Grade

Hard

Created by

MANOJ PAREEK

Used 13+ times

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'सुभाषितानि' पदे कः उपसर्ग: अस्ति?

सुभ

शुभ

सु

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'सुभाषितानि' पदस्य कः अर्थः अस्ति?

सुबह के वचन

सुंदर वचन

सुंदरता वाले कथन

सु वाचन

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पृथ्वियां कति रत्नानि सन्ति?

एकः

पञ्च

त्रीणि

षड्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पृथ्वियां त्रीणि रत्नानि कः न अस्ति?

जलं

अन्नम्

फलं

सुभाषितम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मूढै: केषु रत्नसंज्ञा विधीयते?

अन्नेषु

फलेषु

पत्रेषु

पाषाणखंडेषु

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

का सत्येन धार्यते ?

रवि

सूर्य

पृथ्वी

वायु

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कः सत्येन तपते ?

पृथ्वी

रवि

वायु

सर्वं

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?