संख्या

संख्या

5th - 9th Grade

6 Qs

quiz-placeholder

Similar activities

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

स्वर्णकाकः

स्वर्णकाकः

9th Grade

10 Qs

सुभाषितानि (अष्टमी कक्षा)

सुभाषितानि (अष्टमी कक्षा)

8th Grade

10 Qs

संसारसागरस्य नायकाः

संसारसागरस्य नायकाः

8th Grade

11 Qs

बिलस्य वाणी कदापि मे श्रुता

बिलस्य वाणी कदापि मे श्रुता

8th Grade

10 Qs

प्रत्यय

प्रत्यय

7th - 10th Grade

10 Qs

स्वर संधि

स्वर संधि

9th - 12th Grade

10 Qs

संख्या

संख्या

Assessment

Quiz

Other

5th - 9th Grade

Hard

Created by

Ashok Kumar

Used 3+ times

FREE Resource

6 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

संस्कृतेन 18 किं भवति?

अष्टदशः

अष्टदश

अष्टादश

अष्टादशः

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

16 इति संख्या संस्कृतेन किं भवति?

षट्दश

षोडश

षोड्श

षोडशः

3.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

26 इति संस्कृते किं भवति?

षट्विंशतिः

षडविंशतिः

षड्विंशति

षड्विंशतिः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

28 इति संख्यायाः शुद्धरूपं किम्?

अष्टाविंशति

अष्टविंशतिः

अष्टाविंशतिः

अष्टविशंतिः

5.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

24 इत्यस्य शुद्ध-संस्कृतरूपं चिनुत

चतुर्दश

चतुरविंशति

चतुर्विंशतिः

चतुर्विशंतिः

6.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

8 इति संख्यायाः शुद्धरूपं चिनुत

अष्ट

अष्टः

अष्टमः

अश्टः