कण्टकेनैव कण्टकम्

कण्टकेनैव कण्टकम्

8th Grade

30 Qs

quiz-placeholder

Similar activities

संधि

संधि

6th - 8th Grade

28 Qs

दीवानों की हस्ती  समास  मुहावरे

दीवानों की हस्ती समास मुहावरे

8th Grade

30 Qs

शब्द भंडार

शब्द भंडार

6th - 8th Grade

35 Qs

Mangar

Mangar

7th - 10th Grade

28 Qs

कण्टकेनैव कण्टकम्

कण्टकेनैव कण्टकम्

Assessment

Quiz

World Languages

8th Grade

Hard

Created by

Rajesh Kumar

Used 4+ times

FREE Resource

30 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत-

(क) व्याधस्य नाम किम् आसीत्?

लोमशिका

चञ्चलः

जाले

क्षुधार्ताय

स्वार्थम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत-

(ख) चञ्चलः व्याघ्रं कुत्र दृष्टवान्?

लोमशिका

चञ्चलः

जाले

क्षुधार्ताय

स्वार्थम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत-

(ग) कस्मै किमपि अकार्यं न भवति ?

लोमशिका

चञ्चलः

जाले

क्षुधार्ताय

स्वार्थम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत-

(घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत् ?

लोमशिका

चञ्चलः

जाले

क्षुधार्ताय

स्वार्थम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत-

(ङ) सर्वः किं समीहते ?

लोमशिका

चञ्चलः

जाले

क्षुधार्ताय

स्वार्थम्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरं लिखत-

(च) निःसहायो व्याधः किमयाचत ?

लोमशिका

प्राणभिक्षाम्

जाले

क्षुधार्ताय

स्वार्थम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-

(क) कल्याणं भवतु ते।

नदीजलम् व्याधं प्रति

व्याधः व्याघ्रं प्रति

व्याघ्रः व्याधं प्रति

वृक्षः व्याधं प्रति

लोमशिका व्याघ्रं प्रति

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?