हास्यबालकविसम्मेलनम्

हास्यबालकविसम्मेलनम्

7th Grade

35 Qs

quiz-placeholder

Similar activities

सुभाषितम् कक्षा -7

सुभाषितम् कक्षा -7

7th Grade

36 Qs

संस्कृत

संस्कृत

7th Grade

34 Qs

हास्यबालकविसम्मेलनम्

हास्यबालकविसम्मेलनम्

Assessment

Quiz

World Languages

7th Grade

Hard

Created by

Rajesh Kumar

Used 6+ times

FREE Resource

35 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

उचितम् अव्ययपदं चित्वा वाक्यं पूरयत-

(क) वृक्षस्य ................. खगाः वसन्ति।

अलम्

अन्तः

बहिः

अधः

उपरि

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

उचितम् अव्ययपदं चित्वा वाक्यं पूरयत-

(ख) ................. विवादेन।

अलम्

अन्तः

बहिः

अधः

उपरि

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

उचितम् अव्ययपदं चित्वा वाक्यं पूरयत-

(ग) वर्षाकाले गृहात् ................. मा गच्छ।

अलम्

अन्तः

बहिः

अधः

उपरि

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

उचितम् अव्ययपदं चित्वा वाक्यं पूरयत-

(घ) मञ्चस्य ................. श्रोतारः उपविष्टाः सन्ति।

अलम्

अन्तः

बहिः

अधः

उपरि

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

उचितम् अव्ययपदं चित्वा वाक्यं पूरयत-

(ङ) छात्राः विद्यालयस्य ................. प्रविशन्ति।

अलम्

अन्तः

बहिः

अधः

उपरि

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अशुद्धं पदं चिनुत-

(क) गमन्ति, यच्छन्ति, पृच्छन्ति, धावन्ति।

गमन्ति

यच्छन्ति

पृच्छन्ति

धावन्ति

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अशुद्धं पदं चिनुत-

(ख) रामेण, गृहेण, सर्पेण, गजेण।

रामेण

गृहेण

सर्पेण

गजेण

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?