उचितम् अव्ययपदं चित्वा वाक्यं पूरयत-
(क) वृक्षस्य ................. खगाः वसन्ति।
हास्यबालकविसम्मेलनम्
Quiz
•
World Languages
•
7th Grade
•
Hard
Rajesh Kumar
Used 6+ times
FREE Resource
35 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
उचितम् अव्ययपदं चित्वा वाक्यं पूरयत-
(क) वृक्षस्य ................. खगाः वसन्ति।
अलम्
अन्तः
बहिः
अधः
उपरि
2.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
उचितम् अव्ययपदं चित्वा वाक्यं पूरयत-
(ख) ................. विवादेन।
अलम्
अन्तः
बहिः
अधः
उपरि
3.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
उचितम् अव्ययपदं चित्वा वाक्यं पूरयत-
(ग) वर्षाकाले गृहात् ................. मा गच्छ।
अलम्
अन्तः
बहिः
अधः
उपरि
4.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
उचितम् अव्ययपदं चित्वा वाक्यं पूरयत-
(घ) मञ्चस्य ................. श्रोतारः उपविष्टाः सन्ति।
अलम्
अन्तः
बहिः
अधः
उपरि
5.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
उचितम् अव्ययपदं चित्वा वाक्यं पूरयत-
(ङ) छात्राः विद्यालयस्य ................. प्रविशन्ति।
अलम्
अन्तः
बहिः
अधः
उपरि
6.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
अशुद्धं पदं चिनुत-
(क) गमन्ति, यच्छन्ति, पृच्छन्ति, धावन्ति।
गमन्ति
यच्छन्ति
पृच्छन्ति
धावन्ति
7.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
अशुद्धं पदं चिनुत-
(ख) रामेण, गृहेण, सर्पेण, गजेण।
रामेण
गृहेण
सर्पेण
गजेण
25 questions
Equations of Circles
Quiz
•
10th - 11th Grade
30 questions
Week 5 Memory Builder 1 (Multiplication and Division Facts)
Quiz
•
9th Grade
33 questions
Unit 3 Summative - Summer School: Immune System
Quiz
•
10th Grade
10 questions
Writing and Identifying Ratios Practice
Quiz
•
5th - 6th Grade
36 questions
Prime and Composite Numbers
Quiz
•
5th Grade
14 questions
Exterior and Interior angles of Polygons
Quiz
•
8th Grade
37 questions
Camp Re-cap Week 1 (no regression)
Quiz
•
9th - 12th Grade
46 questions
Biology Semester 1 Review
Quiz
•
10th Grade