शब्दप्रयुक्तं

शब्दप्रयुक्तं

9th - 10th Grade

10 Qs

Student preview

quiz-placeholder

Similar activities

धातुरूपाणि २

धातुरूपाणि २

8th - 10th Grade

10 Qs

sansakrit

sansakrit

9th Grade

15 Qs

Spoken Sanskrit Quiz - Numbers and Counting

Spoken Sanskrit Quiz - Numbers and Counting

KG - Professional Development

10 Qs

Complete the sentences with an appropriate Preficate

Complete the sentences with an appropriate Preficate

9th Grade

10 Qs

भ्रान्तो बालः १

भ्रान्तो बालः १

9th Grade

10 Qs

शुचिपर्यावरणम् MCQ 2

शुचिपर्यावरणम् MCQ 2

10th Grade

10 Qs

sanskrit

sanskrit

9th Grade

8 Qs

अशुद्धि शोधनम्

अशुद्धि शोधनम्

7th - 9th Grade

10 Qs

शब्दप्रयुक्तं

शब्दप्रयुक्तं

Assessment

Quiz

Created by

Manu Sankaran

Other

9th - 10th Grade

1 plays

Hard

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वृक्षस्य उपरि ____ शाखाम् आनन्देन खादन्ति।

खगस्य​

खगाः

खगेन​

खगानाम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गजाः ____ शनैः चलन्ति।

मार्गे

मार्गैः

मार्गाः

मार्गनाम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अहम् ____ दश पुस्तकानि ददामि।

यूयम्

तव​

तुभ्यम्

त्वया

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अहम् त्स्य ____ नमामि।

माताम्

मातरि

मातायाम्

मातारम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

____ राष्ट्रे सर्वे जनाः आनन्दाः सन्ति।

राजस्य​

राज्ञा

राज्ञः

राज्भ्याम्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

____ श्वः मन्दिरम् गमिष्यतः।

भक्ताः

भक्तस्य​

भक्तौ

भक्तेन​

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अहम् ____ बहिः न गच्छामि।

वर्षाऋताम्

वर्षाऋते

वर्षाऋतः

वर्षाऋतौ

Explore all questions with a free account

or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?