सदैव पुरतो निधेहि चरणम्

सदैव पुरतो निधेहि चरणम्

8th Grade

13 Qs

quiz-placeholder

Similar activities

सदैव पुरतो निधेहि चरणं MCQ 1

सदैव पुरतो निधेहि चरणं MCQ 1

8th Grade

10 Qs

बिलस्य वाणी न कदापि मे श्रुता

बिलस्य वाणी न कदापि मे श्रुता

8th Grade

17 Qs

8th / P.T-1 Revision (part-1)

8th / P.T-1 Revision (part-1)

8th Grade

10 Qs

8.12 कः रक्षति कः रक्षितः

8.12 कः रक्षति कः रक्षितः

8th - 10th Grade

10 Qs

8th Sanskrit

8th Sanskrit

8th Grade

15 Qs

Shubham Pandya

Shubham Pandya

7th - 10th Grade

10 Qs

संस्कृतं #‌२

संस्कृतं #‌२

KG - Professional Development

16 Qs

उपसर्गाः

उपसर्गाः

8th Grade

15 Qs

सदैव पुरतो निधेहि चरणम्

सदैव पुरतो निधेहि चरणम्

Assessment

Quiz

Other

8th Grade

Hard

Created by

Kailash Chandra Panda

Used 18+ times

FREE Resource

13 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सदैव ______ चरणं निधेहि ?
पृष्ठतः
परितः
वामतः
पुरतः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निजनिकेतनं कुत्र अस्ति ?
नगरे
वने
गिरिशिखरे
ग्रामे

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

किं विना नगारोहणं कर्तव्यम् अस्ति ?
भोजनं
यानं
पुस्तकम्
जलं

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

नगारोहणे साधनं किम् अस्ति ?
स्वकीयं बलम्
परकीयं बलम्
यानं
धनम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पथि के विषमाः प्रखराः च सन्ति ?
कर्गदाः
वृक्षाः
पाषाणाः
पशवः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

परितः कीदृशाः पशवः सन्ति ?
हिंस्राः
रम्याः
तृणभोजिनः
सरलाः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गमनं कीदृशम् अस्ति ?
सुकरम्
सुदुष्करम्
असम्भवम्
आनन्ददायकम्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?