सुभाषितानि

सुभाषितानि

Assessment

Quiz

World Languages

8th Grade

Medium

Created by

Rajesh Kumar

Used 12+ times

FREE Resource

Student preview

quiz-placeholder

40 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्लोकांशे रिक्तस्थानं पूरयत-

(क) समुद्रमासाद्य .............................. ।

परमं पशूनाम्

भवन्त्यपेयाः

कृपणस्य सौख्यम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्लोकांशे रिक्तस्थानं पूरयत-

(ख) .................... वचः मधुरसूक्तरसं सृजन्ति।

श्रुत्वा वचः

विद्याफलम्

गुणाः गुणज्ञेषु

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्लोकांशे रिक्तस्थानं पूरयत-

(ग) तद्भागधेयं ................................ पशूनाम्।

श्रुत्वा वचः

विद्याफलम्

परमम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्लोकांशे रिक्तस्थानं पूरयत-

(घ) विद्याफलं .................... कृपणस्य सौख्यम्।

कृपणस्य

व्यसनिनः

राज्यम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्लोकांशे रिक्तस्थानं पूरयत-

(ङ) पौरुषं विहाय यः ................. अवलम्बते।

कृपणस्य

विद्याफलम्

दैवम्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्लोकांशे रिक्तस्थानं पूरयत-

(च) चिन्तनीया हि विपदाम् .................प्रतिक्रियाः।

आदौ एव

अन्ते एव

मध्ये एव

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रश्नस्य उत्तरम् एकपदेन लिखत-

(क) व्यसनिनः किं नश्यति?

विद्याफलम्

राज्यम्

मैत्री

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?