स्वर्णकाकः

स्वर्णकाकः

9th Grade

15 Qs

quiz-placeholder

Similar activities

स्वर्णकाकः २

स्वर्णकाकः २

9th Grade

10 Qs

भ्रान्तो बालः १

भ्रान्तो बालः १

9th Grade

10 Qs

स्वर्णकाक: ( कक्षा- नवमी ) SNS

स्वर्णकाक: ( कक्षा- नवमी ) SNS

9th Grade

10 Qs

स्वर्ण काक : , गोदोहनं , कल्पतरु , भारतीवसंतगीति ( संस्कृत )

स्वर्ण काक : , गोदोहनं , कल्पतरु , भारतीवसंतगीति ( संस्कृत )

9th Grade

10 Qs

Sanskrit Class-IX Quiz

Sanskrit Class-IX Quiz

9th Grade

20 Qs

CLASS-IX SANSKRIT

CLASS-IX SANSKRIT

9th Grade

10 Qs

संस्कृतं #‌२

संस्कृतं #‌२

KG - Professional Development

16 Qs

पाठ-6 भ्रान्तो बालः

पाठ-6 भ्रान्तो बालः

9th Grade

19 Qs

स्वर्णकाकः

स्वर्णकाकः

Assessment

Quiz

Other

9th Grade

Medium

Created by

Kailash Chandra Panda

Used 9+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निर्धना वृद्धा कुत्र निवसति स्म ?
ग्रामे
नगरे
महानगरे
गृहे

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विनम्रा मनोहरा च का आसीत् ?

वृद्धा

काकः

दुहिता

निर्धना

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

माता कुत्र तण्डुलान् निक्षिप्य आदिदेश?
हण्ड्याम्
स्थाल्याम्
मार्गे
जले

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

काकस्य पक्षः कीदृशः आसीत् ?
रजतमयः
कृष्णः
श्वेतः
स्वर्णमयः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"तण्डुलान् मा भक्षय" इति का प्रार्थयत् ?
निर्धना
वृद्धा
बालिका
काकः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कः प्रोवाच- " मा शुचः" इति ?
धनिकः
स्वर्णकाकः
बालकः
बालिका

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

स्वर्णकाकः कुत्र तण्डुलमूल्यं दास्यति इति अकथयत् ?
अनुगृहम्
मार्गे
पिप्पलवृक्षम् अनु
विपण्याम्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?