भूतकालः भविष्यत्कालः च

भूतकालः भविष्यत्कालः च

KG

15 Qs

quiz-placeholder

Similar activities

UAS Akuntansi Perpajakan

UAS Akuntansi Perpajakan

University

10 Qs

त्रयोदशः पाठः

त्रयोदशः पाठः

6th Grade

10 Qs

FA1 SANSKRIT 7TH

FA1 SANSKRIT 7TH

7th Grade

20 Qs

धातवः (परस्मैपदी & आत्मनेपदी)

धातवः (परस्मैपदी & आत्मनेपदी)

9th Grade

10 Qs

शब्दरूपाणि

शब्दरूपाणि

8th - 10th Grade

10 Qs

शिशुलालनम्

शिशुलालनम्

10th Grade

10 Qs

स्वर्णकाकः २

स्वर्णकाकः २

9th Grade

10 Qs

Sanskrit Class-IX Quiz

Sanskrit Class-IX Quiz

9th Grade

20 Qs

भूतकालः भविष्यत्कालः च

भूतकालः भविष्यत्कालः च

Assessment

Quiz

Other

KG

Practice Problem

Medium

Created by

Sai Badugu

Used 13+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वाक्यं भूतकाले स्थापयतु - वयं (पुं) भोजनं खादामः। vAkyam bhUtakAle sthApayatu - vayam (pu) bhojanam khAdAmaH.

वयं भोजनं खादितवान्। vayam bhojanam khAditavAn.

वयं भोजनं खादितवन्तः। vayam bhojanam khAditavantaH.

वयं भोजनं खादितवत्यः। vayam bhojanam khAditavatyaH.

वयं भोजनं खादितवती। vayam bhojanam khAditavatI.

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वाक्यं भविष्यत्काले स्थापयतु - ताः ग्रामं गच्छन्ति। vAkyam bhaviShyatkAle sthApayatu- tAH grAmam gacchanti.

ताः ग्रामं गतवत्यः। tAH grAmam gatavatyaH.

ताः ग्रामं गमिष्यामि। tAH grAmam gamiShyAmi.

ताः ग्रामं गमिष्यन्ति। tAH grAmam gamiShyanti.

ताः ग्रामं गमिष्यति। tAH grAmam gamiShyati.

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वाक्यं भविष्यत्काले स्थापयतु - अहं प्रभाते उत्तिष्ठामि। vAkyam bhaviShyatkAle sthApayatu- aham prabhAte uttiShThAmi.

अहं प्रभाते उत्थास्यामि। aham prabhAte utthAsyAmi.

अहं प्रभाते उत्तिष्यामि। aham prabhAte uttiShyAmi.

अहं प्रभाते उत्तितवती। aham prabhAte uttitavatI.

अहं प्रभाते उत्थास्यति। aham prabhAte utthAsyati.

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वाक्यं भूतकाले स्थापयतु - वयं (स्त्री) जानीमः। vAkyam bhUtakAle sthApayatu- vayam (strI) jAnImaH.

वयं जानितवत्यः। vayam jAnitavatyaH.

वयं जानितवती। vayam jAnitavatI.

वयं ज्ञातवत्यः। vayam jnAtavatyaH.

वयं ज्ञातवन्तः। vayam jnAtavantaH.

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वाक्यं भविष्यत्काले स्थापयतु - जनकः ददाति। vAkyam bhaviShyatkAle sthApayatu- janakaH dadAti.

जनकः ददिष्यति। janakaH dadiShyati.

जनकः दास्यति। janakaH dAsyati.

जनकः दास्यन्ति। janakaH dAsyanti.

जनकः दत्तवान्। janakaH dattavAn.

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वाक्यं भविष्यत्काले स्थापयतु - अहम् अध्यापिका भवामि। vAkyam bhaviShyatkAle sthApayatu- aham adhyApikA bhavAmi.

अहम् अध्यापिका भविष्यति। aham adhyApikA bhaviShyati.

अहम् अध्यापिका भविष्यामि। aham adhyApikA bhaviShyAmi.

अहम् अध्यापिका अस्मि। aham adhyApikA asmi.

अहम् अध्यापिका भविष्यामः। aham adhyApikA bhaviShyAmaH

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वाक्यं भविष्यत्काले स्थापयतु - वर्गे छात्राः प्रश्नं पृच्छन्ति। vAkyam bhaviShyatkAle sthApayatu- varge chAtrAH prashnam pRcchanti.

वर्गे छात्राः प्रश्नं प्रक्ष्यन्ति। varge chAtrAH prashnam prakShyanti.

वर्गे छात्राः प्रश्नं पृच्छिष्यन्ति। varge chAtrAH prashnam pRcchiShyanti.

वर्गे छात्राः प्रश्नं प्रक्ष्यामि। varge chAtrAH prashnam prakShyAmi.

वर्गे छात्राः प्रश्नं पृष्टवन्तः। varge chAtrAH prashnam pRShTavantaH.

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

Already have an account?