कक्षा अष्टमी प्रथम पाठ सुभाषितानि

कक्षा अष्टमी प्रथम पाठ सुभाषितानि

8th Grade

15 Qs

quiz-placeholder

Similar activities

सिक्किमप्रदेश:

सिक्किमप्रदेश:

6th - 8th Grade

10 Qs

संस्कृतं #‌२

संस्कृतं #‌२

KG - Professional Development

16 Qs

किम् शब्दप्रयोगः

किम् शब्दप्रयोगः

6th - 8th Grade

10 Qs

रसप्रश्नाः - category - 3 (Semi-Final round)

रसप्रश्नाः - category - 3 (Semi-Final round)

1st - 10th Grade

20 Qs

संस्कृतसम्भाषणम् प्रश्नावली

संस्कृतसम्भाषणम् प्रश्नावली

8th Grade

10 Qs

कक्षा अष्टमी प्रथम पाठ सुभाषितानि

कक्षा अष्टमी प्रथम पाठ सुभाषितानि

Assessment

Quiz

World Languages

8th Grade

Medium

Created by

Jitendra Sharma

Used 62+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

व्यसनिन: किं नश्यति ?

यश:

मैत्री

धर्म:

विद्याफलम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्य यश: नश्यति ?

पिशुनस्य

नराधिपस्य

लुब्धस्य

कृपणस्य

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मधुरसूक्तरसं के सृजन्ति ?

मधुमक्षिका

अर्थिन:

सन्त:

महीरुहा:

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मधुमक्षिका किं जनयति ?

माधुर्यम्

कटुकं रसम्

मधुरसूक्तरसम्

सुस्वदुतोया:

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अर्थिन: केभ्य: विमुखाः न यान्ति ?

वायसा:

महीरुहा:

सन्त:

व्यसनिन:

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समुद्रम् आसाद्य का: अपेया: भवन्ति ?

गुणाः

दोषाः

नद्य:

महीरुहा:

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पीत्वा अस्मिन् पदे का धातुः प्रयुक्ता अस्ति ?

पी धातुः

पा धातुः

पीत् धातुः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?