sanskrit

sanskrit

10th Grade

15 Qs

quiz-placeholder

Similar activities

शुचिपर्यावरणम् MCQ 3

शुचिपर्यावरणम् MCQ 3

10th Grade

10 Qs

Sanskrit -- 10

Sanskrit -- 10

10th Grade

20 Qs

CLASS-X SANSKRIT TEST-1

CLASS-X SANSKRIT TEST-1

10th Grade

10 Qs

अनुप्रयुक्त व्याकरणम् 1

अनुप्रयुक्त व्याकरणम् 1

10th Grade

20 Qs

शिशुलालनम् २

शिशुलालनम् २

10th Grade

10 Qs

स्वरसंधिः (मणिका)

स्वरसंधिः (मणिका)

10th Grade

20 Qs

SANSKRIT - 2

SANSKRIT - 2

10th Grade

20 Qs

भारतीयविज्ञानम् - बहुविकल्पप्रश्ना: भाग:-२

भारतीयविज्ञानम् - बहुविकल्पप्रश्ना: भाग:-२

10th Grade

19 Qs

sanskrit

sanskrit

Assessment

Quiz

Education, Other

10th Grade

Hard

Created by

VASAN G S

Used 122+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

"गात्राणां सुविभक्तता" - अत्र "गात्राणाम्" इत्यस्य अर्थः कः?

शरीराणाम्

जनानाम्

जीवानाम्

अङ्गानाम्

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

"बहिरन्तर्जगति" - अस्य सन्धिच्छेदं कुरुत।

बहिरन्तर् जगति

बहिः अन्तर्जगति

बहिरन्तः जगति

बहि रन्तर्जगति

3.

FILL IN THE BLANK QUESTION

20 sec • 1 pt

बुद्धिमती कति पुत्रैः सह पितृगृहं गच्छति?

4.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

निर्झर-नदी-पयःपूरम् - अत्र निर्झर इत्यस्य आङ्गल अर्थः कः?

Water falls

Rivers

Pond

Ocean

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Listen the audio and find "Who said that to whom?"

बुद्धिमती - व्याघ्रः

शृगालः - व्याघ्रः

व्याघ्रः - शृगालः

शृगालः - बुद्धिमती

6.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

Media Image

चित्रं दृष्ट्वा पाठस्य नाम लिखत।

शुचिपर्यावरणम्

बुद्धिर्बलवती सदा

व्यायामः सर्वदा पथ्यः

किमपि न

7.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

बुद्धिमती - अत्र कः प्रत्ययः प्रयुक्तः?

बुद्धि + ठक्

बुद्धि + मतुप् + ङीप्

बुद्धि + ङीप्

बुद्धि + टाप्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?