दशमी कक्षा -शुचिपर्यावरणम्

दशमी कक्षा -शुचिपर्यावरणम्

10th Grade

21 Qs

quiz-placeholder

Similar activities

स्वरसंधिः (मणिका)

स्वरसंधिः (मणिका)

10th Grade

20 Qs

सन्धिः  (मिश्रित-अभ्यासः ) CLASS X   TEST

सन्धिः (मिश्रित-अभ्यासः ) CLASS X TEST

10th - 12th Grade

20 Qs

अनुप्रयुक्त व्याकरणम्

अनुप्रयुक्त व्याकरणम्

7th - 10th Grade

20 Qs

 Class test

Class test

10th - 12th Grade

25 Qs

कारक - उपपदविभक्त्यश्च

कारक - उपपदविभक्त्यश्च

7th - 10th Grade

16 Qs

sanskrit

sanskrit

10th Grade

20 Qs

अनुप्रयुक्त व्याकरणम् 1

अनुप्रयुक्त व्याकरणम् 1

10th Grade

20 Qs

दशमी कक्षा -शुचिपर्यावरणम्

दशमी कक्षा -शुचिपर्यावरणम्

Assessment

Quiz

Other

10th Grade

Hard

Created by

Akshaya Kumar Sahoo

Used 6+ times

FREE Resource

21 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

’शरीरम्’ - इत्यस्य किं पर्यायपदम् अत्र प्रयुक्तम् ?
तनु:
मन:
अनिशं
दशनै:

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

’दन्तै:’ - इत्यस्य किं पर्यायपदम् अत्र प्रयुक्तम् ?
अनिशं
दशनै:
तनु:
मन:

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

’अहर्निशम् ’ - इत्यस्य किं पर्यायपदम् अत्र प्रयुक्तम् ?
अन्त:
पंक्ति:
अनिशं
दशनै:

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

“निसर्ग:” - इत्यर्थे किं पदम् अत्र प्रयुक्तम् ?
मन:
अन्त:
पंक्ति:
प्रकृति:

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

’धूम्रम्’ - इत्यस्य किं पर्यायपदम् अत्र प्रयुक्तम् ?
धूमम्
ध्वानम्
मलिनम्
कठिनम्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गृह्णाति ' - इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
शकटी
मुञ्चति
वितरन्ती
संधावति

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

’ध्वनिम्’ - इत्यस्य किं पर्यायपदम् अत्र प्रयुक्तम् ?
धूमम्
कठिनम्
ध्वानम्
मलिनम्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?