सुभाषितानि (कक्षा-अष्टमी)

सुभाषितानि (कक्षा-अष्टमी)

8th Grade

15 Qs

quiz-placeholder

Similar activities

सुभाषितानि

सुभाषितानि

8th Grade

15 Qs

अनुप्रयुक्त - व्याकरणम्

अनुप्रयुक्त - व्याकरणम्

6th - 10th Grade

10 Qs

CLASS-VIII SANSKRIT CHAPTER-1

CLASS-VIII SANSKRIT CHAPTER-1

8th Grade

10 Qs

8 संसारसागरस्य नायकाः

8 संसारसागरस्य नायकाः

8th Grade

12 Qs

उपपद विभक्ति

उपपद विभक्ति

6th - 8th Grade

20 Qs

TEST-1

TEST-1

6th - 8th Grade

20 Qs

कारक - उपपदविभक्त्यश्च

कारक - उपपदविभक्त्यश्च

7th - 10th Grade

16 Qs

वाक्य - अभ्यास: (कर्म - करण कारक)

वाक्य - अभ्यास: (कर्म - करण कारक)

6th - 8th Grade

15 Qs

सुभाषितानि (कक्षा-अष्टमी)

सुभाषितानि (कक्षा-अष्टमी)

Assessment

Quiz

Other

8th Grade

Hard

Created by

Kailash Chandra Panda

Used 241+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गुणाः केषु गुणाः भवन्ति ?

गुणज्ञेषु

गुणहीनेषु

दुष्टेषु

चौरेषु

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गुणाः निर्गुणं प्राप्य कीदृशाः भवन्ति ?

गुणाः

दोषाः

अपेयाः

सुस्वादुतोयाः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

नद्यः कथं प्रभवन्ति ?

अस्वादुतोयाः

अपेयाः

सुस्वादुतोयाः

शुष्काः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

नद्यः समुद्रम् आसाद्य कीदृश्यः भवन्ति ?

पेयाः

सुस्वादुतोयाः

विषाणयुक्ताः

अपेयाः

5.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

मनुष्यः तृणं न खादति इति केषां परमं भागधेयम् ?

पक्षीणाम्

पशूनाम्

तृणानाम्

मनुष्याणाम्

6.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

कस्य यशः नश्यति ?

व्यसनिनः

कृपणस्य

पिशुनस्य

लुब्धस्य

7.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

विद्याफलं कस्य नश्यति ?

लुब्धस्य

व्यसनिनः

कृपणस्य

पिशुनस्य

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?