VIII - डिजी भारतम् - ३

VIII - डिजी भारतम् - ३

8th Grade

20 Qs

quiz-placeholder

Similar activities

std7 Activity 1

std7 Activity 1

5th - 10th Grade

20 Qs

डिजीभारतम्

डिजीभारतम्

8th Grade

17 Qs

VIII - डिजी भारतम् - ३

VIII - डिजी भारतम् - ३

Assessment

Quiz

World Languages

8th Grade

Medium

Created by

ONLINE TESTS

Used 19+ times

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

विश्रामगृहेषु कक्षं सुनिश्चितं भवेत् । (रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत ।)

कदा

कति

केषु

कथम्

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

वयम् उपचारार्थं चिकित्सालयं गच्छामः । (रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत ।)

कथम्

किमर्थम्

कम्

कस्मात्

3.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

भोजपत्रोपरि लेखनम् आरब्धम् । (रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत ।)

कम्

कुत्र

किम्

कुतः

4.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति । (रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत ।)

कस्मिन्

के

कौ

कति

5.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

लेखनार्थं कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति । (रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत ।)

कदा

कस्य

कस्याः

कासाम्

6.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

च + अतिष्ठत् = .......... (सन्धिं / विच्छेदं कुरुत ।)

चतिष्ठत्

चेतिष्ठत्

चैतिष्ठत्

चातिष्ठत्

7.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

उपचारार्थम् = ........+........ (सन्धिं / विच्छेदं कुरुत ।)
उपचारा+अर्थम्
उपचार+आर्थम्
उपचार+अर्थम्
उपचारा+र्थम्

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?